पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अष्टादशस्मृतिः]

  • गोमिलस्मृतिः। *

निक्षिप्याग्नि स्वदारेषु परिकल्प्याऽऽविजं तथा । प्रवसेत्कार्यवान्विषो मृषैव न चिरं क्वचित् ।।१५६॥ मनसा नैत्यक कर्म प्रवसन्मप्यतन्द्रितः । उपविश्य शुचिः सर्व यथाकालमनुद्रवेत् ॥१५७|| पत्न्या चाप्यवियोगिन्या शुश्रुष्योऽग्निर्विनीतया । सौभाग्यवित्ताऽवैधव्यकामया भभक्तया ॥१५८|| या वा स्याद्वीरसूरासामाज्ञासंपादिनी प्रियो । दवा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ११५६।। दिनक्रमेण वा कर्म यथाज्येष्ठं स्वशक्तितः । विभज्य सह वा कुर्युर्यथाज्ञानमशाठ्यवत् ॥१६०॥ स्त्रीणां सौभाग्यतो ज्यैष्ठयं विद्ययैव द्विजन्मनाम् । न हि स्वल्पेन तपसा भर्ता तुष्यति योषिताम् ।। भर्तुरादेशवर्तिन्या यथोमा बहुभिवतैः । अग्निश्च तोपितोऽमुत्र सां स्त्री सौभाग्यमाप्नुयात ॥१६२।। श्रोत्रियं सुभगां गांवा साग्निमग्निचितियथा। प्रातरुत्थाय यः पश्येदाप यः स प्रमुच्यते ॥१६३॥ विनयावनताऽपि स्त्री भर्तुर्या दुर्भगा भवेत् । अमुत्रोमाग्निभतणामवज्ञाऽतिकृता तया ॥१६॥ पापिष्ठं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम् । प्रातरुत्थाय यः पश्येत्स कालरुपयुज्यते ॥१६॥ पतिमुल्नध्य मोहास्त्री कंकं न नरकं ब्रजेत् । कृच्छान्मानुषता प्राप्य किं किं दुःखं न पश्यति॥१६६।। पतिशुश्रूपयेव स्त्री सर्वा लोकान्समश्रुते । दिवः पुनरिहाऽऽयाता सुखानामम्बुधिर्भवेत् ॥१६७॥ स्वदारोऽन्यापुनरान्कथंचित्कारणान्तरात् । यदिच्छेदग्निमान्कतुं ध होमोऽस्य विधीयते ॥१६८|| स्वेज्नावेव भवेद्धोमो लौकिके न कदाचन । न ह्याहिताग्नेः स्त्रं कर्म लौकिकेऽग्नौ विधीयते ।।१६।। पडाहुतिकमन्ये तु जुह्वत्याध्र वदर्शनात न ह्यात्मनाथं स्यात्तावद्यावन परिणीयते ॥१७॥ पुरस्वात्रिविकल्पो यत्प्रायश्चित्तमुदाहृतम् । तत्पडाहुतिकं शिष्टैर्यज्ञविद्भिः प्रकीर्तितम् ॥१७१॥ इति श्री गोभिलप्रोक्ते कभप्रदीपे द्वितीयः प्रपाठकः ।। २ ।। -::-::- (अथ तृतीयः प्रपाठकः।) असमक्षं तु दंपत्योोतव्यं नर्विगादिना । द्वयोरप्यसमक्षं हि मवेद्भुतमनर्थकम् ॥१॥ विहायाग्नि समार्यश्चेत्सीमामुलध्य गच्छति । होमकालात्यये तस्य पुनराधमानमिष्यते ॥२॥ अरण्यो चयनाशाग्निदाहेष्वग्नि समाहितः । पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते ॥३॥ ज्येष्ठा चेद्बहुभार्यस्य अतिचारेण गच्छति । पुनराधानमत्रैक इच्छन्ति न तु गौतमः ॥४॥ दाहयिस्वाऽग्निभिर्भार्या सदृशीं पूर्वसंस्थिताम् । पाश्चाथाग्निमादध्यात्कृत दारोऽविलम्बितः ॥५॥ एवंवृत्तां सवर्णा स्त्री द्विजातिः पूर्वसारिणीम् । दाहयित्वोऽग्निहोत्रेण यज्ञपात्रैश धर्मवित् ॥६॥ द्वितीयां चैव यः पत्नी दहेद्वैतानिकाग्निमिः । जीवन्त्यां प्रथमायां तु ब्रह्मनेन समं हि तत् ॥७॥ मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मोझ तं विजानीयायस्य कामात्समुत्सृजेत् ॥८॥ मृतायामपि भार्यायां वैदिकाग्निं न हि स्पजेत् । उपाधिनाऽपि तत्कर्म यौवज्जीब समापयेत् ॥६॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri