पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः]

  • गोमिलस्मृतिः। *

४७ न 1 जीवन्तमपि दद्याद्वा प्रेतायानोदके द्विजः । पितुः पितृभ्यो वा देयात्सपितेत्यपरा श्रुतिः ॥६६॥ पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति । पौत्रेणैकादशाहानि कर्तव्यं श्राद्धषोडशम् ।।६७।। नैतत्पौत्रण कर्तव्यं पुत्रवांश्चेपितामहः । पितुः सपिण्डता कृत्वा कुर्यान्मासानुमासिकम् ॥१८॥ असंस्कृतौ न संस्कार्यों पूर्वी पौत्रप्रपौत्रकैः । पितरस्तस्य संस्कुर्यादिति कात्यायनोऽब्रवीत् ॥६६॥ पापिष्ठमपि शुद्धेन शुद्धं पापकृताऽपि वा। पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥१०॥ बाह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच्च मृते देयं येभ्य एवं ददात्यसौ ॥१०१॥ मातुः सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्तेनैव कल्पेन पुत्रिकाया न चेत्सुनः ।।१०२॥ न योषिद्धयः पृथग्दद्यादवसानदिनादृते । स्वभईपिण्डमात्राच तृप्तिरासां यतः स्मृतो ॥१०३॥ न योषयोः पतिर्दयादपुत्राया अपि कचित् । न पुत्रस्य पिता चैव नानजस्य तथाऽग्रजः ॥१०४॥ मातुः प्रथमतः पिण्डे निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥१०॥ पुरतो नाऽऽत्मनः कर्ष : सा पूर्वा परिकीयते । मध्यमा दक्षिणेनास्या तद्दक्षिणतदुत्तमाः ।।१०६॥ वाय्वग्निदिङ्मुखान्तास्ताःकार्याः सार्धालान्तराः । तीक्ष्णान्ता यवमध्याश्च मध्यं नाव इवोत्किरन् शङ्कुश्च खादिरः कार्यों रजतेन विभूषितः । शङ्कुश्चैवोपवेषश्च द्वादशाङ्गुल इष्यते ॥१०॥ अग्न्याशाप्रैः कुजः कार्य कर्ष णां स्तरणं धनैः । दक्षिणान्तां तदंशैस्तु पितृयज्ञ परिस्तरेत् ॥१०६॥ स्थगरं सुरभि ज्ञेयं चन्दनादि विलेपनम् । सौवीराञ्जनमप्युक्तं पिजूलीनां यदञ्जनम् ॥११०॥ स्वस्तरे सर्वमासाद्य यथा यदुपयुज्यते । दैवपूर्वमतः श्राद्धमत्वरः शुचिरारभेत् ॥१११॥ आसनाधर्षपर्यन्तं वसिष्टेन यथेरितम् । कृत्वा कर्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ॥११२॥ तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम गन्धोदकं च दातव्यं संनिकर्षक्रमेण तु ॥११३।। तु आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नासन्ति दश वर्षाणि पश्च च ।११४॥ कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तं घटितं स्थालादि दैवकं भवेत् ॥११॥ गन्धान्बामणसात्कृत्वा पुप्पाण्यतुभवानि च । धूपंचवाऽऽनुपूर्वेण अग्नौ कुर्यादनन्तरम् ॥११६॥ अग्नौकरणहोमश्च कर्तव्य उपवीतिना । प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥११७॥ अपसव्येन वा कार्या दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मादन्यस्मै न हि हुयते ॥११॥ स्वाहा कुर्यान्न चात्रान्ते न चौव जुहुयाद्धविः । स्वाहाकारेण हुत्वाऽग्नौ पश्चान्मन्त्रं समापयेत् ॥११॥ पित्रण पक्तिमूर्धन्यस्तस्य पाणावनग्निमान् । हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ।।१२०॥ नो कुर्याद्धोममन्त्राणां प्रथमादिषु कुत्रचित् । अन्येषां चाविकृष्टानां कालेनाऽऽचमनादिना ॥१२१।। सव्येन पाणिनेन्यैवं यदन्नं समुदीरितम् । परिग्रहणमा तत्सव्यस्याऽऽदिशति व्रतम् ॥१२२॥ पिजून्यादिभि संगृह्य दक्षिणेनेतरात्करात् । अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् ॥१२३॥ यावदर्थमुपादाय. हविषोऽर्भकमर्भकः । चरुणा सह संनीय पिण्डान्दातुमुपक्रमेत् ॥१२४॥ पितुरुत्तरकर्षशे मध्यमे मध्यमस्य तु । दक्षिणे तु पितुश्चैव पिण्डान्पर्वणि निर्वपेत् ॥१२॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri