पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= धिभिः पराडदुखस्तत, ।॥४।

६ % सोभिलस्मरतिः # [ अ्टादशस्प्तिः `

ॐ ष्म कि क, इ, 9) क्क ककव के क्ति, [च ,¶ ^ 9१, क्कि. कन्ति च कके कद. हे ॐ ऋ. क की क्कि ११११५५४ „१ द १५.१६.०६.

सवेस्मादन्नघदधत्य उयदनैरुपसिच्य च । संयो छ्मवनेजनव्रलिणडान्दसा बिल्यप्रमाणकाच्‌ । उत्तरोत्तरदनिन पिण्डानाु्तरोत्तरम्‌ । तस्माच्छे सेषु शृद्विमस्सितगेषु व । गन्धादीनि दिपेतेष्णीं तत आवाहयेरद्विजान्‌ | अन्यः दक्षिणाप्रवणे देशो दरिणाभिषुषस्य च । दक्तिणप्रं

पिमापिन्चेस्ुष रि शिवा आपः सन्तिति च युरमानेशोदकेनं च ॥५१॥ अथाग्रभूमिमापिञ्चेरोक् त मस्त्विति । शिवा

| / सोमनस्यपरस्लिति च पणदानमनन्तरप अरति चारिष्टं चास्तित्यदतान्प्तिदापथेव ॥५२॥ अ्तप्योदकदानं तु अध्यं दानवदिष्यते । षष्ठ्यव नित्यं त्डयानन चतुथ्यां कदाचन ॥१३॥

॥ ९ ।




कि

ञ्य यवक्ृक्धुदधिभिः प्राडशखस्ततः ॥४१॥ तत्पात्र्ालनेनाथ ुनरप्पवनेजयेत्‌ ,५४६॥ भवेदधशराघराणामधरं भाद्र कम्य ॥ ४७ ॥ मूलमध्याग्रदेशेषु ईषरिसक्तां थ निवपेत्‌ ॥४८। ्रापयेष एष स्याव्त्रादिरदितो परिधिः ॥४९॥ षु दर्भेषु एषोऽन्यत्र विधिः स्यतः ॥५०]

ज ज, = => क ने जोक

्ा्थनासु प्रतिपरोक्तं सवास्वेपर ्विलो्तमैः । पयितरान्तरदितान्पिण्डान्सिशच दुत्तानपात्रच्त्‌ ॥५४॥ |

युम्मानेव सख्स्तिवाच्याङ्गरनहतत्सदा । इता यस्य पिस्य . अकि ष ६ ॥ ५॥ । एष भादबिधिः डत उक्तः संचेपतो मणा । ये विदन्त न छान्त भराद्धकमंसु ते @ द्‌ ॥॥॥ हदं शार च गुदं च परिसंस्यानमेव च । वधिष्टोक्त योवेदस आरढ वेद्‌ नेतर ॥५७।. | अपदानि कर्माणि व्ियेरमकम॑कारिभिः । प्रतिप्रयोगं नताः यमेचिरभराद्ध एव च ॥५०॥ | थाने सेमवोभ शवेवे तथेव च । बलिकर्मणि दे च पोणमासे तथव च ॥५६॥ | नबयज्ञे च यह्ञा बदन्त्यवं मनीषिण; । एकमेव मवेच्छदमेतेषु न प्रथकण्यक्‌ ॥९०। + नाटक भवेच्छादधं न श्राद्धे आद्धमिष्यते । न सोष्यन्तीजातकमभरोषितागतकमस ॥९।। निबाहादि कर्मगसो य उक्तो गमाथानपुसवनान्तः । पिवाहादावे कमेवावर.इ्याचछादध' नाऽऽ कर्मणः कर्मणः स्यात्‌ ॥६२॥ प्रदोषे भाद्धमेकं ` स्यादरोनिष्करान्तप्रवेशयोः । न॒ भाद युउ्यते कतं प्रथमे पष्िक्मशि ॥६२॥ हलाभियोगोदिषु त षटसु इर्या्पथकपथक्‌ । प्रतिप्रयोगमप्येषामा- । दापेकं त॒ कारयेत्‌ ॥६४॥ इहतत्रद्रपशस्रस्यथं परिविष्यतोः । दर्थन््ोः क्मणी ये त॒ तयोः श्राद्ध न विद्यते ॥६५॥ गणशः क्रियमारोषु माठभ्यः पूजनं सत्‌ । सढृषेव भवेच्छाद्धमादी न भयगादिषु ॥६६॥ न दशगरन्थकेनैत विषवदषठकमणि । छृमिदष्टविकत्सोयां नैव शेषे विद्यते ॥६७॥ यत्र यत्र मवेच्छदधं त्र तत्र च मातरः । प्रापङ्गिकमिदं प्रोक्तमतः प्रङृतधचयत ।॥६८॥ आधानकोला ये प्रोक्तस्तथा याथाभियोनयः। तदाथयोऽगिमादण्यादश्चिमानग्रजो यदि ॥६६॥ दाराधिगमनाधाने यः छरयादग्रनाप्रिमः । पविता स गिकञेय;ः परिवित्तिस्तु पूर्वजः ॥७१ प्रितरिततिपर वेत्तारो नरकं गच्छतो धवम्‌ । अपिचीरंप्रायधित्तौ पादोनफलभोगिनौ ॥७' ॥ देशान्परस्थङ्गीगेकदृषणानसहोदरा्‌ । वेश्यातिसक्त॒ पतित शरुद्रतल्याति रोगिणः £ जडमूकान्धवधिरकुव्जवामनडण्ठकान्‌ । अतिद्धनभायोश्च ङृषिसकतान्तृपस्य च । ७१ धनवद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा । इलटोनात्तचौरां्च॒परिषिन्दम दुष्यति । ५४ |




((.0- 421048111/820॥ 181 (0661010. [10411260 0 €81001॥1