पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“~ "र # गोभिलस्परतिः । # | २६

~~

्‌ र व ५ .ठ । कारेतश्रषारां बा नातिनीचां न चोच्छ्नाभ्‌ ॥९५॥ आयुष्यासि च शा यय ० क | ४ मातरः पूं पूजनीयाः प्रयलनतः ॥१६॥ वतिष्ठोक्तो विधिः छृतस्नो द्रष्टव्योऽतर निरामिषः । ब ५५. ॥ स । उपवेश्य कुशान्दादजुनैव हि वा | । ए | त तं ६ म । समूलाः पिठदेषरसयाः कल्म्‌।प्‌। देश्वदेविक्राः ॥२० डां क दमाः सराय च धा सिना, धमाेन पदन संसा; ॥ दिशं परातयेञ्जाल । ता तथव च । मैः कृते च रिंणमूत्र त्यागस्तेषां पिधीयते ॥२२॥ निपातो नैव व्यस्म जानुनो पते किः । पातयेदितन्नातु पिठृनपर्विरभपि ॥२३॥ पिठ॒भ्य इति दत्तेषु उपवेश इशे ता्‌ । पदा परिबरद्धकर्या पिदुनपयत् देववत्‌ ॥२४॥ न्रा पर्तव्यृरण्‌ न पिच्यं ती (प 7 य गोत्रनाममिरामन्त्यं पि त॒नध्यं प्रदापयेत्‌ ॥२५॥ ेष्ठो्नयुमान्करव्ापिका | जा ९ (एणादनि र देनैव हि कारयेत ॥२६॥ अनन्तरम साग्रं कौशं दिवम च. । भिण साव्यं नैकस्य भदौ यतेः २७। एतदेव दि (ना ` पं दलमेष च । प्रादेशमात्रं विज्ञय पत्त्रं यत्न नित्‌ ॥२८॥ एतत्ममाणमेवेके कौशीमेभाऽऽ- (दाप्‌ । आज्पस्योलवनाथं यत्तदपयेशावदेव तु ॥२६॥ पित्यमन्त्याुद्रण व । यकत शौशडखां पिभ्जूलीं परिषदते ॥ २०॥ मोजारमूख कस्पशं आदृष्टे क्रो (प । अधाव्यत रहासेऽनृतमाषशे ३ १॥ अक्रिया वि्िण पो प 0 सव्र कमं इर्वज्ञपः ्ृशेत्‌ ॥२२॥ सगालाभवदन परथालाय 4 | ध ५ षा च पराक्ता च ठतीया वायथाक्रिया ॥ यन्नाऽऽम्नातं सशालाया परोद मिण -6१न्यत दुमधा मोषं तत्तम्य चेष्टितम्‌ ॥३४॥ 1 परक्तमनिरावि च। ब्िद्द्धिस्तरुषठेयमग्होत्रादि बत्‌ ॥३५॥ ˆ तमन्या इयाधदि मोहात्कथंचन । यतस्तदन्यथाभूतं तत॒ एव॒ समापय | समाप्तं बद्‌ जानीयान्ममयेतद्यथा कृतप्‌ । तापदेव पुनः इन त्‌ ॥३६॥ 9 9 पुनः । तदङ्गस्याक्रियायां च न न्वा | # ।

“ (नगप्‌जशतामच्छताम्‌ । गायत्यनन्तरं सोऽत मधुमन्त ४ = चरनत जपेद्र कदावितिदसंहिनाम्‌ । अन्य एव अपः श र र | प्र * ९4, @ । ध तिलम ध । उच्छषटसंनिधो सोऽत्र देष विपरीतकः ॥४१ ॥ मरय दरु श रस्थते विधीयते । सुंप्मिति पोते शेषमन्नं निवेदयेद्‌ ॥४२॥ 0 चमामन्ञ्व पूववत्‌ । अपः दिपेन्मूलदेशेनेनिष्वेनि पात्रतः ॥४३] पय च. मध्वदेशाग्रदेशयोः । मातामहपमृतींस्त एतेषामेव वामतः ॥४४॥

((.0- 421048111/820॥ 181 (0661010. [14111260 0 €810011