पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतिः

  • गोभिलस्मृतिः *

पैखानसेन केचित्तु केचिद्भागवतेन च । वेदशास्त्रावलम्बास्ते भविष्यन्ति कालौ युगे ॥४६॥ कटकारास्ततः पश्चान्नारायणगणाः स्मृताः । शाखा पैखानसेनोक्ता तन्त्रमार्गविधिक्रियाः ॥४॥ निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूत्रधृक् । पञ्चरात्रेण वा कश्चित्तन्त्रोक्तं धर्ममाचरेत् ॥४८॥ शूद्रादेव तु शूद्रायां जातः शद्र इति स्मृतः । द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः ॥४॥ सच्छूद्रं तं विजानीयादसच्छूद्रस्ततोऽन्यथा। चौर्यात्काकवचो ज्ञेया अश्वानां तृणवाहकः ॥५०॥ एतत्संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः। जात्यन्तराणि दृश्यन्ते संकल्पादितएव तत् ॥५१॥ प्रत्यौशनसं धर्मशास्त्रम। शुक्र औशनस स्मृतिः समाता ॥ . ॐ तत्सद्ब्रह्मणे नमः। गोमिलस्मृतिः। -::-::- (तत्र प्रथमः प्रपाठकः ।) अथातो गोमिलोक्तानामन्येषां चैव कर्मणाम् । अस्पष्टानां विधि सम्यग्दर्शयिष्ये प्रदीपवत ॥१॥ त्रिवर्ध्ववृतं कार्य तन्तुत्रयमधोवृतम् । त्रिवृत्तच्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥२॥ पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यानात्र लम्बं न चोच्छितम् ।।३।। सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ॥४॥ त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । आस्यनासाक्षिकश्चिनाभिवक्षाः शिरोंसकान् ॥ अंगुष्ठेन प्रदेशिन्या प्राणं चैवमुपस्पृशेत् । अंगुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ॥६॥ कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयं च तलेन नैं । सर्वामिस्तु शिरः पश्चाबाहु चाग्रेण संस्पृशेत् ॥७॥ पत्रोपदिश्यते कर्म कर्तुरङ्ग त तूच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ।।८।। यत्र दिनियमो न स्याज्जपहोमादिकर्मसु । तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ॥६॥ तिष्ठनासीनः प्रह्वो वा नियमो यत्र नेदृशः । तदासीनेन कर्तव्यं न प्रहन न तिष्ठता ॥१०॥ गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥११॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतयां सह । गणेशेनाधिकास्त्वेता वृद्धौ पूज्याश्चतुर्दश ॥१३॥ कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ||१३ प्रतिभासु च शुमासु लिखित्वा वा पटादिषु । अपि वाऽक्षतपुञ्ज षु नैवेद्य श्च पृथग्विधैः ॥१४॥ . CC.O- Jangamwadi Math Collection. Digitized by eGangotri