पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठ ~" ग आपस्तम्बस्मृतिः । #. ` ३३

( भथाष्टमोऽभ्यायः )


जयेः आ आयक १,

भस्मना £ स्यं ~ (५ | ्‌ व 1.९ रोज पञ लिप्यते । सुरापिगमूवरसस्षटं शयते ताप्लेलनैः ॥१॥ त तोष वसं रय व ्च्छिष्ठानि पानि च । दशभिः तारः शुष्यन्ति अकाकोपहतानि च ॥२॥ ` ६. नरणा चायुष्ठयन्दुररिमिभिः । रेतःस्पृष्ट शवस्य्मािकं न॒श्रुष्यति ।३॥

` सेत्सरेण तलं त॒ कोष्ठे जीर्यति वानव ८ । ज्ञो ये त॒ शदरान्न मासमेकं जन्म द्यद्र सृ १ ° समेकं निरन्तर श ५ सताः शनि । शटान्नं चरस: शुद्र णेव 31 | ज तथा तर्प प्रणश्यन्ति अ: म परातवेत्‌ । आदिताभिस्त यो त्रः अद्र भाच निवत॑ते ॥2८॥ ध व त्रयोऽग्नयः । शुद्राननेन तु युक्ते न मेथुनं योऽधिगच्छति।।६॥ ` 4 न ९भवः। शद्रान्नेनोदरस्थेन यः कथिन्मियते दविजः ॥१०॥ वेश्यस्य यज्ञदीक्षायां व कलो । आमस्य सदा यर्त त्रियसय ह पणि ॥११॥ ८८ दाचन । अमूत न्नं ` स्मर वेश्यस्याप्यन्नमेवाचं भद्रस्य रुधिरं स्पृतम्‌ ( शा रि र नी 12 अमतं य वताम्य्च॑ने्जे; सवन "पराजय श्ामस्त्‌ । वयनहाराुरूपेण धर्भेण ॒अ्लवर्णितम्‌ | # भूताना पच्च प्रालनम्‌ । स्वकर्मणा च इषभेरखस्याऽऽ्धशक्तित; ॥ १५

गुडस्तत रसा प्रह्या मिदृतेनापि शुद्रतः । शाद मासं

4 स ` ' क मास शृणालानि तुम्बुरुः सक्तवस्तिला १२

| ल ९१ श्तग्ाह्यायि सवतः । आपत्काले तु विप्रेण शुक्त च ॑ 3

व प्न शुष्वत द्रुपदां षा शतं जपेत्‌ । द्न्यपायिस्त॒ शब्रेण स्पष्टोच्छिष्टेन कर्दिविद्‌ ।९॥

तदद्विजेन न भोक्तव्यमापस्तम्बोऽबरवीन्युनिः ॥२१॥ १ इत्यापास्तस्बीयेऽष्टमोऽभ्यायः ॥(२॥

( भथ नवमोऽष्यायः ]


` अजानस्य त॒ विप्रस्य कदावित्स्वते गुदग््‌ । उच्छष्टस्याशुचेस्त थिन्त | स स्य ॒प्राय्धित्त कथं भवेत्त ॥: | ह त॒ निन्य ततः पथादुपर्पृशेत्‌ । अशेरत्रोषितो भूता पश्चगव्येन १. 8 | वा सतेमेवानमटृत्वा शौचमात्मनः । मोहाद्थक्वा विरात्र तु यवान्पीत्वा विशुष्यति ॥३॥

((.0- 421048111/80॥ 81 06611010. [14111260 0 €810011