पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्पृतिः |

7 तपिस्वितवदाशयेत्‌ ॥9। ६ + ६०९१३. 0९.१५ ५.१५९.७.७०७.१३ = > क क + 75 05 ११. # 0 2 कद्‌ ०५०५९५६ कि १) [ इ, । २९.०.११ कु, ५, १ क्के न

१९, १ १ १)

>> १५० १. ९.१९ ११.०४

। ३४ , ज ~ रि स ्रखतं .यवसस्येन पततम | रेतोभू्षुरीषाणां प्रायि र भतत्‌ ॥५॥

द्लेद्यानामपेयानामभद्याणा च मलये | एतेषाघुदकं पीला षड्श्य विशध्यति । ६॥

बह्व 1 स॒पल्लाशक* र मृ नतं 1 € ‡ ४ अ्रज्ामिजलादिष | अनाशदनिदवागुस्थ्ं चिकतः ॥७॥ प्रत्यवास्‌ ५

| ~ भिः सरै, पुनःसंस्कःर गिनः ॥८

चरेण इच्छणि वरीणि चन्द्रायण 1 | जातकमौदिमि ए व तेषा सांतपनं इच्छ्‌ चान्द्रायणमथापि चा ॥६॥ यद्वषटतं काकबलाक ० तेषा चातप क : 0 तेन सेपोपहतस्य शुः १० ऊध्व नाभेः कमे ` त । ध ५५ व नमधः शोचमारेरोव विशध्यति ।११॥ ध । व धो सँ स्नानं पश्चगच्यं वि्षोधनय ॥१२॥ संस्पश्ते घुखप्‌ । सत्ति शोधन स्नान १ 6

श नयातो सयोनिषु । षडभिक्ञिभिरथेकेन चत्रपरिटश्‌द्रयोनिषु ॥१२॥ उपनीतं यदा खननं भोक्तारं सदुपस्थितम्‌ । अपीतरसद्छ्ट न्‌ दानमे 1 । । | । अने भोजनसंपन्ने मरिकराकेशदूषिते । अनन्तरं सपशेदा पस्तचान् भरन, स्प १ #। शष्कमांसमयं चान्नं श्रां वाऽप्यकामतः। क्वा कच्छ चरेदिधो ज््‌(न्‌। ्च्तर चरेत्‌ ॥! ७ अक्तो दुच्यते यश्च क्तो यश्चापि युच्यते। भोक्ता च मो चकैव पश्च(चरति दुष्कृत । | र । यस्त॒ शड्धति शक्तं बा दुष्टं वाऽपि रोषतः । अहोरात्रोषितो भूता पञ्चगव्येन श । | उदके चोऽकस्थस्तु स्थलस्थथ स्थले शुचिः ! एादोस्याप्यो यत्रे आचम्योभयतः शचिः ॥१ । # उरीर्याऽ्डचामेदुदकादवतीयं उपस्पृशेद्‌ । एनं त॒या _ ुक्तो वरुणेनाभिपूज्यते ॥२०॥ | दममन्यगारे गवां मेषे बाह्मणानां च संनिधौ । स्वाध्याये मोजने चेव पादुकानां विसजेनम्‌ ॥ २१॥ जन्मप्रथुतिसंस्कारे श्मशानान्ते च भोजनम्‌ । अपपिण्डेनं कतंग्यं चूडाकाये विशेषतः ॥ २२॥ याजकान्नं नवश्राद्धं सग्रहे येव मोजनभ््‌। सीस प्रथमम च सुक्त्वा चान्द्रापण चरेत्‌ ॥ २३५. ्ह्ौदतेऽसाने च सीमन्तोच्यनेऽ बा । अरभभरादधे सृतश्राद्धे शक्ल चान्द्रायणं चरेत्‌ ॥ अप्रजा या तु नारी स्यान्नाश्नीयादेव तद्गृहे । अथ शज्ञीत मोहाचः पूयसं नरकं व्रजेन्‌ ॥२१५ अल्येनःपि हि शन्केन पिता कन्या. ददाति यः । रोरवे बहूवर्षाणि पुरीषं मूतरपरदते ॥२५ हवीधनानिं त ये मोहादुपजीवन्ति बान्धवां; । खणं यानानि बल्ञाणि ते पापा यान्त्यधोगतिप्‌। २५ राजानमोज आदत्ते शद्रा घहमवच॑सम्‌ । असंस्कृतं तु यो शडक्ते स ङ्क्त पृथिवीमलप्‌ ॥२ प तके तके यैव गृहीते शशिभारङरे । हस्तिच्छायां तु यो 'धडक्तं पापः स पुरुषो भवेत्‌ ॥ २६॥ पुनः पुनरेता च रेतोधा कामचारिणी । आघा प्रथमगभेषु यक्ला चान्द्रायणं चरेत्‌ ॥ ह मरावननश पिव बृहयभो यु्तन्पगः । विशेषाद्थक्तमेतेषां अक्त्वा चान्द्रायणं चरेत्‌ । रजकृव्याधरेल्‌षवेएचर्मोपजीविनाषू । धुक््येषां, बाहणश्रन्नं शुद्धि आ्द्रायशेन. तुं । ५ इच्छिच्छसंखष्टः कदािदुपजायते । शवेन तदोत्थाय ऽप्य शुचि्वेत्‌ ॥ `

((.0- 481048111/820॥ ॥/81 (0601010. 1411260 0 €6810011

+ श्रापस्तम्भस्परतिः #

भ 1 क मी भोरे है

-4

ककि कट = प क 1 सषि