पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नि ०

च्छ ¦ स्यादापस्तम्बोऽब्रदीन्धुनिः ॥६॥

1 द्रा्मणः कचित्‌! चान्द्रायणेन शु स

स्तु नीलीं तुश्रमाद्‌दुतराह्मणः क ` + दम्य घ्व॑शचिभवेत्‌ ॥१०.

त बिता नीली तावती बाञ्शुविमेही । परापाणं ददशः (५ २ "र

| इत्यापसम्बीये धरमेशास्ते षष्ठोऽध्यायः ॥। ९। Bharath Nagaraj Rao (सम्भाषणम्)

---[-_- ( अथ सप्रमोऽध्यायः। )




[1 कक, 1/1 न 0१0०० म११९११७.१० ०० ०..०७.०४.०४ ०४ 9४ 1 भ कीक क

त्ेऽमि शस्पते । इरे रजसि गम्या स्री नानि 9 ॥१॥ रोगेण यद्रजः स््ीणोमत्यथं हि प्रवृते 1. भशयास्तस्त नेह तासा ४ ॥ ५ साध्वाचारा न 'तावत्सा रजो यावत्मवतते । वृत रजत साध्वी स्य।दुहकमं स प्रथमेऽहनि चाण्डाली दितीये ब्रह्मपातिनी । ठतीये रजक प्रोक्ता च दथ ने भयत ॥* न्त्यजािश्चपकेन संस्पष्टा वे रजसा । अहोनि तन्यतिक्रम्य प्रयितं २ ॥५॥ त्रिरत्रहपासः स्य(सश्चगश्यं विशोधनम्‌ । निशां प्राप्य ठता योनिमज्राता त॒ कार ५ ॥६॥ _ रस्वलाऽनस्यतैः सष्ठ शना च श्वपचेन च । त्रिरात्रोपोषिता भूखा पञ्चगव्येन शुश्यति ॥७॥ प्रथमेऽहनि षडरात्ं द्वितीये तु उहस्तथा । ठतीये चोपवासस्तु चठुध बह्विदशनात्‌ | विवाहे वितते यज्ञे संस्कारे च कते यदा । रजस्वला भवेत्कन्या संसकारस्तु कथ भवेत्‌ ॥&॥ स्नापयित्वा तदा कन्यामन्यैव॑सैरलंछृतांम्‌ । पुनरमस्याहृतिं इत्वा रोषं कमं समाचरेत्‌ ॥१०॥ रलस्वला- त॒ संसपष्टा सडकटवायसेः । सा त्रिरात्र पवासेन पश्चगव्येन शुध्यति ॥१५॥ रजखला तु या नरी अन्योन्यं स्ृशते यदि । तावरसिषठेभिराहारा स्नातवौ कालेन शुभ्यति ॥१२॥ ` उच्छिष्टेन त संस्पृष्टं कदाचित रजस्वला । कृच्छं ण शुष्यते विप्रा शद्धा दानेन शंष्यति ॥१२॥ एकशाखां समारूदाशाण्डाला वा रजस्रला । ब्राह्मणश्च समं तत्र॒सतासाः स्नानमाचरेत्‌ ॥१४॥ रजस्वलायाः सस्पशेः कथंचिंञ्जायते शुना । रजोदिनोनां यच्छेषं तदु पोष्य विशु भ्यति ।॥१५॥ दशक्ता चोश्वासे त॒ स्नानं पश्चात्समाचरेत्‌ । तथाऽप्यशक्त विन पश्चगन्येन शभ्यति ।॥१६॥

स्नानं रजसखलायास्त च

उच्छषटस्त यदा विप्रः स्रशेन्मघ' रजस्वलाम्‌ । मच स्ष्ट्वा चरेच्छ्‌ तदधं तु रजखलाम्‌ ॥ , उदक्यां तिका विप्र उच्छिष्टः स्पशते यदि । छृष्डु धे तु चरेद्िभ्र प्राथधित्तं विशोधन ॥१८॥

चण्डाल; पचो वाऽपि आत्रेयीं स्पृशते यदि । शेपाहात्फालषृष्टेन प्चगग्येन शुभ्ति ॥१६॥ उदक्या बाह्मणी श्राघुदक्यां स्पृशते यदि । अहोराप्रोषरिता भूत्वा पश्चगग्येन ध्यति ॥२०॥ एवं त॒ सत्रिया वैश्या ब्राह्मणी बेद्रनसला । सचेलं शथनं कृतवा दिनस्यान्ते धतं पिबेत्‌ ॥२१॥ सव्ोषु ठ नारीणां सदयः लानं विधीयते । एवमेव विशद्धिः स्यादापस्तम्बोऽजरीन्छनिः ॥९९॥ | `

हत्यापस्तम्धीये सप्रमोऽभ्यायः ॥७॥


((.0- 481048111/820॥ 181 (0601010. 1411260 0 €810011