पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादश्तिः ] # आपृस्तम्पर्भ्रतिः । # । क १

कीत पे. कोक भे च.क च, भ केत 9 क च.क. च ३ ची केतके ते केकी कीक ९ ॐ = चनी के ज ॐ चे. की ^ 7 । अक. च, कः पी । &। कचेन पे पि. 4 (^ 9997१ के च, किक पि,



[ अथ पञ्चमोऽध्यायः || चाण्डाले 8 त ^ रचन । अनभ्युक्प पिवेत्तोयं प्रायथि्त' कथं भवेत्‌ ॥ १॥ अहोरात्रेण वैश्यस्तु प्श्वगब्ये , अष्पत । चनियस्त्‌ द्विरतरेण पञ्चगव्येन शुष्यति ॥२॥ वतं नास्ति तपो नास्त होमो न ५ १८। चतुथस्य तु वशस्य प्रायथि्त कथं भवेत्‌ ॥२॥ ख्यापिता द्विजानां तु श्रो £ क ४ । पश्वगन्यं न दातव्यं तस्य मन्प्रिवर्जनात ॥४॥ ह 1 नाहमस्य यदोच्छिष्टमरनाज्ञानतो द्विजः ` ॥५॥ शह्गपुष्पीपयः पीत्वा तिरात्रेशव शुध्यति । अष्ट चरयजातीनां अड्क्तेऽक्ञानाद्‌द्वजो २दि।६॥ न तत्र दोषं मन्यन्ते नित्यमेव मरीपिः + अण्या सह योऽरनीयादुच्छिष्टं॑वा ` कदाचन ॥७॥ सापयेन दि सवाव रषिः । उच्छष्टमितरस््रीणामरनीयाससरशतेऽपि बा ।८॥ चान्द्रायणं तदर्धाधं ब्रहमपुत्रति ए नयात्‌ । अन्त्यानां श्तशेणं तु मथिता दविजातयः ॥६॥ (न दत्रविशां विधिः । विरमूत्रमक्षणे विप्स्तसङच्छ' समाचरेत्‌ ॥१०;। खनः इक्छुटशचद्रां चा र व विभो यदि कबिदकामतः ॥११। अहोरात्रोषितो भू पब च. । परततिणाऽयिष्ठितं यचच यद्मेष्यं कदाचन । ।१२ त्वा प््गव्येन शुष्यति । वैर्येन च यदा स्पष्ट उच्छिष्टेन दावन र ॥ ५

स्नानान्ते च विशुद्धिः स्यादापस्तम्बोऽबवीनयुनिः ॥१५।। . इत्यापस्तस्ग्रीये पच्चमोऽष्यायः ५ -- ७०» --

( अथ पक्ोऽध्यायः ।]


रत उधवर वयामि नीलीशोचस्य यो परिधिः । स्रीणां करीडार्थसंमोगे शयनीये न दुष्यति पालने विक्रये यैव तद्वृत्त रुपजीवने । पतितस्तु भवेद्विधस्तिभिः नत िश्ीि (त व 9 होम स्वाध्यायः पितृतपणम्‌ । पश्च यज्ञां बृथा तस्य नीक्ीवद्लस्य घ, रणात्‌ 8) 0) भुः धारयेद्‌ । अहोरात्रोषितो भूता एञचगव्येन शुध्यति ॥४॥ 4 द्र नौल्यास्त॒ कर्हिषिद्‌ । पतितस्तु मवेदिपरस्नभिः च्छ विशष्यति ॥५॥ ६ गदा (गन्याद्न्रज्ञणस्य शरीरम्‌ । शोणितं इश्यते तत्र द्विजधान््ायशं चरेत्‌ ॥६॥

म १ पदा गच्छेत्ममादादुत्राहमणः कवित्‌ । अहोरात्रोषितो भूत्वा प्श्गव्येन श्यति ` स्वय यदञ्ञषुपनीयते । अमोज्यं तदृद्विनातीनां युक्तरा चान्द्रायणं † चरेत्‌ ॥

(0.0 48010811/801 14811 0601101. 0101260 0 €6810011