पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व ------~----- --- - - ® २99 0.06. शि कक १४१ "५१४१

चकः

+ श्ापस्तम्बस्मृतिः # `

। +) , ज कन 8 स्व कक चक # १ = क्के [श १ क. # क. केचित 3 8 आ, क क # च" ज ।। ® क कच क # 5 चेते

| अष्टादशस्एृतिः | सव ~ ॑ | | । |

२०



ह [श्रथ ठृतीयोऽष्यायः | = = क अन्त्यजातिरविज्ञातो निवसेचस्य वेश्मनि । सम्य त्वा ¢ कालेन प वजा ह दा । चाद्रायणं पराको वा द्विजातीनां विशोधनम्‌ प्राजापत्म त्‌ शृ्रस्य ४ षृ "४ ॥ ्‌ र्तं स पकं डच्च तेपां प्रदापयेत । तेषामपि च _ ६ कच्छपाद्‌ न । १ बूतेकपानेष्टानां स्पशंसंसगदृषणात्‌ _। तेषमेकोपवासेन पचवगवयन षन ॥ ` बालो दस्तथा तेगी गर्भिणी बायुपीडिता । तेषां न तत ्दातच्य २ ॥५॥ अशीतिरयस्य वर्षाणि बालो बाऽप्युनपोडशः । प्रायशितताधमह ("त (= ५ एव च ॥६॥ ूनैकादशरवस्य पशच्षायिकस्य च । चरहूरः साऽपि पराय थत , पशावनम्‌ ॥७॥ | अथ तैः क्रियमाणेषु येपामार्तिः प्रदश्यते । शेषसंपादनान्छुद्धिविंपत्तिन त भवेथा ॥८॥ | चधा व्याभितकायःनां प्राणो येषां विपध्ते । ये न रकन्ति वक्तारसतेर्षा तत्किल्बिषं भवेत्‌ ॥8॥ । |

ूरोऽपि कोलनियमे न शदिर्बाहमेरविना । अपूरंषवपि कालेषु शोधयन्ति द्विजोत्तमाः ॥१०॥

समाप्तमिति नो बाच्यं तषु वर्णेषु कर्दिदित्‌ । शिप्रसंपादनं काय्त्न्ने प्राणसंशय ॥१९॥

संपादयन्ति ये विप्राः स्नानवीरथफलप्रदभ्‌ । सम्यक्तुरपापं स्यादुत्रती च शएलमःप्लुयात्‌ ॥९९॥ इत्यःपस्तस्प्रीये ठृतीयोऽध्यायः ।२ |

-:0---0*~

( अथवचतुर्थोऽध्यायः । )


चाणडालद्रपभाण्डेषु योऽज्ञानाप्पिबते जलम्‌ । प्रायधित्तं कथं ठस्य वणं वशं विधीयते ॥१॥ चरेत्सांतपनं विध्रः प्राजापत्यं तु भूमिपः । तदधं तु चरेदरेश्ः पदं शद्रस्य दापयेत्‌ ॥२॥ यक्तोच्छछटस्सनाचान्तशाण्डालैः श्वपचेन वां । प्रमाद।स्स्पशंनं गच्छे्त्र याद्विशोधनम्‌ ॥२। गायश्यष्टदसं त द्रपदां बा शतं जपेत्‌ । जपंस्थिरात्रमनश्नन्यश्चगव्येन शुध्यति ॥४॥ ` चाण्डालेन यदा स्पृशो विणभूत्र च कते द्विजः । प्रयधित्त परिरात्रं स्याद्थुक्तोच्छिष्टः षडाचरेत्‌ ॥१॥ पानमेथुनरसंप्के तथा मूत्रुैपयोः ।. संपकं यदि गच्छेत्‌, उदक्या चान्त्यजेस्तथ। ।६॥ एतैरेव यदा सृष्टः प्रायथिसं कथं मवेत्‌ । मोजने च त्रिरात्रं स्यात्पाने तु यहमेव च ॥७॥ मैथुने परदङृच्छ्‌ स्यात्तथा मूत्रपुरीषयोः । दिनमेकं तथा मूत्रे पुरीषे त॒ दिनत्रयम्‌ ॥२॥| एकाहं तत्र निर्दिष्टं दन्तधावनभत्तणे । इकतारूढे त॒ चण्डाले द्विजस्तत्रैव तिष्ठति ॥६॥ फलानि भकयंस्तस्य कथं शुद्धि विनिर्दिशेत्‌ । बाह्मणान्पमलुज्ञाप्य सवासा; स्नानमाचरेत्‌ ॥१९॥ ` एकरात्रोषितो भूखा पञ्गव्येन शुश्यति । येन केनयिदुच्छषटो अमेध्यं स्फशति द्विज ॥१५ - अहोरात्रोषितो भूखा पञ्चगब्येन शुध्यति ॥१२॥ ॑ |

इत्यापस्तम्बौये चतुथाऽध्यायः ।(४॥ `




((.0- 481048111/80॥ 1/1 (0601010. [14111260 0 €810011