पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RE अष्टादशस्मृतिः] * आपस्तम्बस्मृतिः। * पादलग्नाग्निदाहेषु प्रायश्चित्तं न विद्यते । व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि च ।।२६॥ भिषमिथ्यापचारे च द्विगुणं गोव्रतं चरेत् । शृङ्गभङ्गेऽस्थिभङ्गे च लाशूलस्य च कर्तने ॥२७॥ सप्तरात्रं पिवेद्वज्र यावर स्वस्था पुनर्भवेत् । गोमूत्रेण तु संमिश्रं यावक भक्षयेद्विजः ॥२८॥ एतद्विमिश्रितं वज्रमुक्तं चोशनसा स्वयम् । देवद्रोण्यां विहारेषु कूपेष्वायतनेषु च ॥२६॥ एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते । एका यदा तु बहुभिर्दैवाव्यापादिता क्वचित् ॥३०॥ पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् । यन्त्रणे गोचिकित्सार्थे गूढगर्भविमोचने ॥३१॥ यत्ने कृते विपत्तिश्चेत्प्रायश्चित्तं न विद्यते । सरोमं प्रथमे पादे द्वितीये श्मश्रुधारणम् ॥३२॥ तृतीये तु शिखा धार्या सशिखं तु निपातने । सर्वान्केशान्समुद्धृत्य च्छेदयेद्ङ्गलद्वयम् ॥३३॥ एवमेव तु नारीणां शिरसो मुण्डनं स्मृतम् ॥३४॥ इत्यापस्तम्बीये प्रथमोऽध्यायः ॥१।। [अथ द्वितीयोऽध्यायः] कारुहस्तगतं पुण्यं यच्च पात्राद्विनिःसृतम् । स्त्रीबालवृद्धाचरितं सर्वमेतच्छुचि स्मृतम् ॥१॥ प्रपास्वरण्येषु जलेषु नै गिरौ द्रोण्यां जलं केशविनिःसृतं च । श्वपाकचाण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः ॥२॥ न दुष्येत्संतता धारो वातोद्भूताश्च रेणवः । स्त्रियो वृद्धाश्च बोलाश्च न दुष्यन्ति कदाचन ॥३॥ आत्मशय्या च वस्त्रं च जायाऽपत्यं कमण्डलुः । आत्मनः शुचीन्ये. तानि परेषामशुचीनि तु ॥४॥ अन्यैस्तु खानिताः कूपास्तडागानि तथैव च । येषुस्नात्वा च पीत्वा च पश्चगव्येन शुध्यति ॥५॥ उच्छिष्टमशुचित्वं च यच्च विष्ठानुलेपनम् । सर्व शुध्यति तोयेन तत्वोयं केन शुध्यति ॥६॥ सूर्यरश्मिनिपातेन मारुतस्पर्शनेन च । गवां मूत्रपुरीपेण तत्तोयं तेन शुध्यति ॥७॥ अस्थिचर्मादियुक्तं च खरबोष्ट्रोपदूषितम् । उद्धरेददुकं सर्व शोधनं परिमार्जनम् ॥८॥ कूपो मूत्रपुरीषेण ष्ठीवनेनापि दृषितः । श्वशृगालखरोष्ट्रेश्च क्रव्यादैश्च जुगुप्सितः ॥६॥ उद्धृत्यैव च तत्तोयं सप्त पिण्डान्समुद्धरेत् । पञ्चगव्यं मृदा पूतं कूपे तच्छोधनं स्मृतम् ॥१०॥ वापीकूपतडागानां दूषितानां च शोधनम् । कुम्भानां शतमुद्धृत्य पञ्चगव्यं ततः क्षिपेत् ॥११॥ यच्च कूपात्पिबेत्तोयं ब्राह्मणः शवदूषितात् । कथं तत्र विशुद्धः स्यादिति मे संशयो भवेत् ॥१२॥ अक्किन्नेनाप्यभिन्न शवेन परिदूषितात् । पीत्वा कूपादहोरोत्रं पञ्चगव्येन शुध्यति ॥१३॥ क्लिन्ने भिन्ने शवे चैव तत्रस्थं यदि तत्पिवेत् । शुद्धिश्चान्द्रायणं तस्य तप्तकच्छ्रमथापि वा ॥१४॥ इत्यापस्तम्बीये द्वितीयोऽध्यायः ।।२।। CC.O- Jangamwadi Math Collection. Digitized by eGangotri