पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

........ .innr ॐ तत्सद्ब्रह्मणे नमः। आपस्तम्बस्मृतिः।

(तत्र प्रथमोऽध्यायः।) आपस्तम्ब प्रवक्ष्यामि प्रायश्चित्तविनिर्णयम् । 'दूषितानां हितार्थाय वर्णानामनुपूर्वशः ॥१॥ परेषां परिवादेषु निवृत्तमृषिसत्तमम् । विविक्तदेश आसीनमात्मविद्यापरायणम् ॥२॥ अनन्यमनसं शान्तं सवस्थं योगवित्तमम् । आपस्तम्बमृर्षि सर्वे समेत्य मुनयोऽब्रुवन् ॥३॥ भगवन्मानवाः सर्वेऽसन्मार्गेऽपि स्थिता यदां । चरेयुधर्मकार्याणां तेषां हि विनिष्कृतिम् ॥४॥ यतोऽवश्यं गृहस्थेन गादिपरिपालनम् । कृषिकर्मादिवपने द्विजोमन्त्रणमेव च ॥५॥ बालानां स्तन्यपानादि कार्य च परिपालनम् । देयं चानाथकेऽवश्यं विप्रादीनां च भेषजम् ॥६॥ एवं कृते कथंचित्स्यात्प्रमादो यद्यकामतः। गवादीनां ततोऽस्माकं भगवन्यूहि निष्कृतिम् ।।७।। एवमुक्तः क्षणं ध्यात्वा प्रणिपातादधोमुखः । दृष्ट्वा ऋषीनुवाचेदमापस्तम्बः सुनिश्चितम् ॥८॥ बालानां स्तन्यपानादिकायें दोषो न विद्यते । विपत्तावपि विप्राणामामन्त्रणविकित्सने ॥६॥ गवादीनां प्रवक्ष्यामि -प्रायश्चिचं तृणादिषु । केचिदाहुर्न दोषोत्र स्नेहे लवणभेषजे ॥१०॥ औषधं लवणं चैव स्नेहं पुष्व्यर्थभोजनम् । प्राणिनां प्राणवृत्यर्थं प्रायश्चित्तं न विद्यते ॥११॥ अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् । अतिरिक्त विपन्नानां कृच्छ्रमेव विधीयते ॥१२॥ न्यहं निरशनं पादः पादचायाचितुं व्यहम् । सायं व्यहं तथा पादः पादः प्रातस्तथा व्यहम् ।।१३॥ प्रातः सायं दिनाधं च पादोनं सायमर्जितम् । प्रातः पादं चरेच्छूद्रः सायं वैश्यस्य दापयेत् ॥१४॥ अयाचितं तु राजन्ये त्रिगत्रं ब्राह्मणस्य च । पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।।१५॥ योजने पादहीनं च चरेत्सर्व निपातने । घण्टाभरणदोषेण गोस्तु यत्र विपद्भवेत् ॥१६॥ चरेदर्घव्रतं तत्र भूषणार्थ कृतं हि तत् । दमने वा निरोघे वा संघाते चैव योजने.॥१७॥ स्तम्मशृङ्खलपाशैश्च मृते पादोनमाचरेत् । पापाणैर्लकुटैर्वाऽपि शस्त्रेणान्येन वा बलात् ॥१८॥ निपातयन्ति ये गास्तु तेषां सर्व विधीयते । प्राजापत्यं चरेद्विप्रः पादोनं क्षत्रियस्तथा ॥१६॥ कुच्छ्रा तु चरेद्वैश्यः पादं शूद्रस्प दोपयेत् । द्वौ मासौ पाययेद्वत्स द्वौ मासौ द्वौ स्तनौ दुहेत् २०॥ द्वौ मासावेकवेलायां शेषकालं यथारुचि । दशरात्रार्घमासेन गौस्तु पत्र विपद्यते ॥२१॥ सशिखं वपनं कृत्वा प्राजापत्यं समाचरेत् । हलमष्टगनं धर्म्य षड्ग जीवितार्थिनाम् ॥२२॥ चतुर्गवं नृशंसानां द्विगन हि जिघांसिनाम् । अतिवाहातिदोहाभ्यां नासिकाभेदनेन वा ॥२३॥ नदीपर्वतसंरोहे मृते पादोनमाचरेत् । न नारिकेलबालाम्यां न मुञ्जन न चमणा ॥२४॥ एमिर्गास्तु न बनीयाद्वद्ध्वा परवशा भवेत् । कुशैः काशैस्तु बध्नीयादृषभं दक्षिणामुखम् ।।२५ ॥ CC.0- Jangamwadi Math Collection. Digitized by eGangotri