पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६

  • अत्रिस्मृतिः *

[अष्टादशस्मृतिः मलिनीकरणीयमुच्यते ॥८॥ बाह्मणीगमने स्नात्वा ब्राह्मणायोदकुम्भं दद्यात् ॥ क्षत्रियानरया- गमने तापसी त्रिरावय शुध्येत् ॥१०॥ शूद्रागमने लघमर्षणेनापः पीत्वा शुध्येत् ॥११॥ वियो निगमने कूष्माण्डै तहोमान्मुच्यते ॥१२॥ गुरुदारान्गत्वा ऋषभं द्वादश गा दमा शुध्येत् । १३॥ अपेयं पीत्वाऽभक्ष्य भक्षयित्वाकार्य कृत्वाऽघमर्षणेनोपः पीत्वा शुध्येत् ॥१४॥ अशक्तः प्रायश्चित्ते सर्वत्रानुशोचनेन शुध्येत् ॥१५॥ इत्यात्रेये धर्मशास्त्रे सप्तमोऽध्यायः ॥७॥ t -::-::- (अथात्रिस्मृतावष्टमोऽध्यायः।) . त ऋषयः पुनरत्रिमाहुः ॥१॥ भगवन्किमेतानि प्रायश्चित्तानि भवन्त्याहोस्त्रिदन्यानि सन्ति रहस्यानि ॥२॥ व्याख्यास्यामः ॥३॥ तत्र रजनी यावद्याममेकं समाचरेत् । तत्पूर्व ब्रह्म तत्सवितुर्वरेण्यमित्यभक्ष्यभक्षणादपेयपानादकार्यकरणादशेषतो मुच्यते ॥४॥ वामदेव्यं त्रिरावर्त्य मुच्यते ब्रह्महत्यया । आतूनइन्द्रसोमेन कन्यादृषी च शुध्यति ॥५॥ उदुत्यमिति सप्तरूपेणाऽऽदि- त्यमुपास्येहकृतैः पुराकृतैश्च मुच्यते ॥६॥ सोमं राजानमिति विषगराग्निदोहाच मुच्यते ॥७॥ सर्वेषामेव पापानां संकरे समुपस्थिते । दशसाहस्रमभ्यस्ता गायत्री शोधनं परम ॥८॥ रुद्रकूष्माण्डरूपैश्च जपैस्तैर्विविङ्गस्तया । राजर्षिभिर्जप्यैश्च गायत्र्यास्तु विशेषतः ॥६॥ यानि पूर्वप्रणीतानि पवित्राणि महर्षिमिः । तेषां जप्यैश्च- होमैश्च पूयन्ते कल्मषावृताः ॥१०॥ ब्रह्महा गुरुतल्पी वाऽगम्यागामी सुवर्णस्तेयी सुरापो गोनो विश्वासघाती मित्र, क्शरणांगतघाती कूटसाक्ष्यकार्यकृच्चैवमादिष्वन्येष्वपि नरः प्राणायामशतं कृत्वा सूर्योदयं प्रतीदमापः प्रवहतामिति त्रिरावर्त्य मुच्यते सर्वकिल्विषैः ॥११॥ सूर्यस्योदयनं प्राप्य निर्मला चौतकलमषाः । भवन्ति भास्करामास्ते विधूमा इव पावकाः ॥१२॥ ध्यानेन सदृशं . नास्ति शोधनं पापकर्मणाम् । श्वपाकेष्वपि भुञ्जानो ध्यानेनेह विशुध्यति ॥१३।। ध्यानमेव परं शौचं ध्यानमेव परं तपः ध्यानमेव परं शौचं ध्यानमेव परं पदम् ॥१४॥ सर्वपापप्रसक्तोऽपि ध्यायन्नेव प्रमुच्यते । तपस्वी च भवेदेनं पतितपावनपावका ॥१॥ आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते द्विजः प्रायश्चितं न पश्यामि येन शुध्यतिः कर्मणा ॥१६॥ रक्तवस्त्रं यथा धौतं न रक्तं न च पाण्डुरम् एवं विधिविहोनस्तु न शुद्रो न च स द्विजः ॥१७। ये च प्रवजितापत्या या चैषां बीजसंततिः । विदूरा नाम चाण्डाला जायन्ते नात्र संशयः ॥१८॥ शतिको म्रियते गृध्रश्वापो द्वादशिकस्तथा ।

भासो विंशतिवर्षेश्च सूकरो दशभिस्तथा ॥१९॥ अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ।

वने दावामिदग्धश्च स्थाणुर्भवति सानुगः ॥२०॥ ततो वर्षशतान्यष्टौ च. तिष्ठत्यचेतनः । - CC.O- Jangamwadi Math Collection. Digitized by eGangotri