पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह त

अष्टाद्शस्ृतिः | ॐ अत्रिस्मृति$। # २५ <; = -~-`-`-[-[----_-----------------------------------------~--------~----~ जिमि ~ =< ल न= ० । पादक ख्खतो मेष्ये उत्तमाङ्ग (दुष्टा) दयुपानदौ । वस्त्रं कौषीनके मेध्यं यो मेष्यास्तु सर्वतः ॥ | अजा खतो मेध्यौ गावो मेष्यास्तु पृष्ठतः । ब्राह्मणाः पादतो मेष्याः द्खियो मेभ्यास्तु सर्वंतः.॥

| | इत्यान्नेय धशा पञ्चमोऽध्यायः ॥५॥



| | [ अथाश्स्छत प्रष्ठोऽ यायः }


सववेदपवित्राणि तानि व््याम्यशपतः । येषां जप्येथ होमैथ पूयन्ते कन्मषावृताः ॥१॥ अथमषणं देवकृतओदु्यं तरस्तमन्दी, पावमान्यश्च सावित्री सती शतरुद्रियमथवंशिरक्धिसुपणं महाव्रतमभेरसिति स्तोत्रसामानि व्याहृतयः ॥२॥ भारुण्डानि चः सामानि गायत्रं रेषतं तथां । पृदपत्रतं च भाष च तथा देववरत(नि च ॥२॥ अशुचि गां वार्स्पत्यांथकाकं साक॑मन्दैवतं तथा. गोक्तमशवघ्तं च इन्द्रघक्ते च सामनी ॥४};ब्रीएयाज्यदोहानि रथंतरं च आगरेयमेनं सहवामदेव्यम्‌ | एतानि जप्तानि पुनन्ति जन्तूज्ञातिस्मरत्मं लमते यदीच्छेत्‌ ॥५॥ अभरेरपत्यं प्रथमं सुवणं भूयैष्णवी छयसुताथ्च गावः । लोकरास्त्रयस्तेन भवन्ति दत्ता यः काश्चनं गां च महीं च दधात्‌ ॥६॥ अंशाख्यां पोशमास्यां ठ बराह्णान्षस्‌ प्च वा । तिलान्तोद्रेण संयुक्तान्प्रादयेदधिधिपूर्वकम्‌ ॥७॥ प्रीयतां धमराजेति यद्वा मनसि बतते । यावज्जन्मशतं पापं तेन दानेन ष्यति ॥८॥ सुव्रणनाभं यः त्वा ससुर ष्णमागंकम्‌ । तिलः प्रच्छाद्य थो दधात्तस्य पुएयफलं शण ॥६॥ ससयुद्रयुद्धा तेन सशलवरनकानना | चतुरन्तो भवेदता एथिवी नात्र संशयः ॥१०॥ प्रिलान्छृष्याजिने छता षणे मधुसपिषी} । ददाति यस्तु विप्राय सं तरति दुष्टृत्‌ ॥११॥ =

इत्यात्रेये धमंशास्त्रे षष्ठोऽध्यायः ॥६॥


[ अथातरष्ृतो सततमोऽष्वायः ||



अथातो रहस्यानि व्याख्यास्यामः ॥१॥ नटनतकगायनगान्धर्विकथपाककारकपीयोत्कटवीयाशाद शकयवनकाम्बोजबाहुलीकलशदरबिडयज्ञपरशवभिल्पातादीनां शक्ल! प्रतिगद्य च ब्ञीगमने सह भोजने रहस्ये रहस्यानि प्रकाशे परकोश्यानि चरेत्‌ ॥२॥ यावन्त तिषठदप्छु निमज्ज्य तरत्समन्दीं ्रिर्त्यं शभ्येत्‌ ॥३॥ रहस्ये तसङृ्छ' त॒ चरेदिः समाहितः । प्रकाशे जेन्दवं कुयात्स्दुभु- क्त्वा द्विजोत्तमः ॥४॥ गोगेश्यवधे कन्यादूषणे चेवम्‌ः॥५॥ मतक अधोत्सगंलश॒नपलाण्डगञ्न- इम्भीरगोमाधुविड्वराहाशवादीनामन्येषां बाऽमच्याणां भक्षये ॐ शद्धेनापः पीत्व शध्येत्‌ ॥६॥ दस्येकगुणं चापि सद्यः शाषनसच्पते । एकादश युणान्दद्रान्‌ ॥७॥ अनृतमहापावकोपपातङ्ै

((.0- 421048111/820॥ 1811 (0661100. [14111260 0 €810011