पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क १,१११.१) ^ 1 क क प कीच. क, कि


  1. श्अत्रिस्मृतिः # ` | अष्टाद्शस्मृति,

न न 9.०.00०. १११.०६.०४ ममे


मार्जारः ॥६॥ कचागारदाइकः खचोतः ॥१०॥ दारकाचार्या एुखगरधी ॥११५ अवधूतदायी बलीवर्दः ॥१२॥ मिषटा्मदस्वो यः स्वयंमोजी मिः ॥१३॥ मत्सरी भमरः १४॥ फलदरणा- द्लगण्डी ॥१५॥ बह्रणाच्छवत्री ॥१६॥ चण्डालीपुलफषी एमनेऽजगरः ॥१७॥ पर्रजितोपगमने भरपिशाचः ॥१८॥ श्रीगमने दीषंकीटः ॥१६॥ जलहरणान्मत्स्यः ॥२०॥ चीरहरणाद्ललाङ्ञो

॥२१॥ घान्यहरणान्मुषक; ॥२२॥ क्रयविक्रयणादगुधः ॥२३॥ गोमेथुनान्मण्डकः; ॥२४॥ `

चित्नोपजीवी श्वा ॥२४॥ भूतकाण्यापक; शृगालः ॥२६॥ तस्करो विड्वराहः ॥२७॥ गुरुदारग- नादष्टः ॥२८॥ परदारगमनाल्छररः ॥२8॥ परट्रव्यहरणातप्ेतः ॥३०॥ मत्स्यन्धकः परप्रष्यः ॥३१॥ गरद ऋः ॥३२॥ विष्दो व्याघ्रः ॥३३॥ तेलदरणात्ेलपायिका । ३४। लपरणहरण।दरसंजञः ॥३५॥ राजमहिषीहरशात्सरः ॥३६॥ राजाक्रोशे गदभः ॥३७॥ बह्मणपखिादास्छकलासः ॥३८॥ देवलशाण्डालः ॥२६॥ वाधु पिकः दृः ॥४ ०; एलविक्रयादफ जः ।।8१॥ वक्षप्रिकय।दुलु शः ।४२॥ नामो नास्तिकः इत्थ ।॥४३॥ शरणागतत्यागी भहमरोकसोऽषिक्रयविक्रयकारी च ॥४४॥ सवेदाऽ्यृतवचनात्पापः ॥४१॥ | इत्यात्रेये धर्मशास्त्रे चतुर्थोऽध्यायः ।४॥



[अथात्रिस्सृतौ पञ्चमोऽध्यायः ||


नेली दुष्यति जारेण न कपर वेदपारगः । नाऽ्ऽपो सूतरपुरीपेण नाभिरदहनकर्मणा ` ॥१॥

बलात्कारोपञक्ता बा चोरहस्तगताऽपि वा । स्वयं चापि विपन्ना वा यदि वा वरिभवादितां ॥२॥ ` न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकरालघुपासीता ऋतु्ालेन शुध्यति ॥३॥ लिय पतिम नता दुष्यन्ति केनचित्‌ । मासि मासि रजो ह्यासां दुष्छृतान्यपकर्षति ॥४॥ ` पू ज्यः सुरथुक्ताः सोमगन्धववहिमिः । येग्यन्ते माुैः पशा्नेता दुष्यन्ति कर्हिचित्‌ ॥१॥

सवर्शेन यो गभः ल्ीणां योनौ निषिच्पते । अशुद्धा तु भवेन्ना यावच्छल्यं न युश्वति ॥६॥

` निशे ५ ततः शल्ये रजसोऽपीह दर्शनात्‌ । ततः सा शुष्यते नारी बिमला काश्चनोपमा ॥७॥ सोमः शोच ददो तासां गन्धव शुभां गिरम्‌ । पावः सर्वमेष्यत्वं तस्माजिष्डन्मषाः द्वियः ॥८॥ ` व्यञ्जनेषु च जतेषु सोमो युङ्क्ते च कन्यकाम्‌ । पयोषरेषु गन्धां रजस्य्निः प्रतिष्ठितः ॥६॥ . भस्मना भ्यते कास्यं ताम्रमम्लेन शुश्यति । रजा शुध्यते नारी नदी ठकेगेन शुष्यति ॥१०॥ | गोकरीषेण रजतं एवं चापि बारिणा । आकराः शुचयः सवे `वर्जपित्वा सुराकरम्‌ ॥११॥ आसनं शयनस्थानं लीगल इतपः खुरम्‌ । न दूषयन्ति बिदंसो यज्ञेषु चमसं यथं ॥१२॥ ! मिका संततिधारा भूमिस्तोयं हुताशनः। मानरिथैव दवीं च नल सदा शविः ॥१३॥ | वत्सः भर्तवे मेष्यः शनिः एलपोतने । स्विय रतिसंयोगे शा मृगग्रहणे शविः ॥१४॥

((.0- 42108111/80॥ 181 (0601100. [10411260 0 €810011