पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः ].

  • अनिस्मृतिः *

२३ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥१०॥ यथाऽवा रथहीनास्तु रथाश्चाश्चैर्विना यथा । एवं तपोऽप्यविद्यस्य विद्या चाप्यतपस्विनः ॥११॥ यथाऽनं मधुसंयुक्तं मधु चान्नेन संयुतम् । एवं तपश्च विद्या च संयुक्त भेषजं महत् ।।१२) विद्यातपोभ्यां संयुक्त ब्राह्मणं जपतत्परम् । कुत्सितेष्वपि वर्तन्तं नैनः संस्पृशते क्वचित् ॥१३॥ इत्यात्रेये धर्मशास्त्रे द्वितीयोऽध्यायः ।।२।। + OG [अथात्रिस्मृतौ तृतीयोऽध्यायः ।। । अथ कार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्व तत्तस्य वेदाग्निर्दहत्याग्निरिवेन्धनम् ॥१॥ ययाऽतिप्रवलो वह्निर्दहत्याद्रौनपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥२॥ यथा पर्वतधातूनां दोषा दयन्ति धाम्यताम् । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥३॥ तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः । ऋचमेकां च योऽधीते तच्च तानि च तत्समम् ॥४॥ वेदवलमाश्रित्य पापकर्मरतिभवेत् । न हि कामकृतं पापं वेदेन प्रतिहन्यते ॥१॥ याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात् । विप्रेषु न भवेदोषो ज्वलनार्कसमो द्विजः ॥६॥ मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च । नोच्छिष्टस्तु भवेद्विप्र आत्रेयवचनं यथा ॥७॥ शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यसमन्विते । आहारशुद्धिं वक्ष्यामि ,तां मे निगदतः शृणु ॥८॥ अचारलवणं यत्नात्पिवेद्बाही सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पी वा ब्राह्मणः पयसा सह । पलाशविल्वपत्राणि कुशं पद्ममुदुम्बरम् । काथयित्वा पिवेदम्भस्त्रिरात्रेणैव शुध्यति ॥१०॥ हविष्यं प्रातरश्नस्त्रीन्हविष्यं सायमेव च । हविष्यायाचितं अहमुपवासं व्यहं चरेत् ॥११॥ अथ चेचरते कर्तुं दिवसं मारुताशनः । रात्रौ जले स्थितो न्युष्टः प्राजापत्येन तत्समम् ॥१२॥ दुरितेषु त्वरिष्टानां पापानां महनामपि । सर्वेषां चोपपानां शुद्धिश्चान्द्रायणं भवेत् ॥१३॥ एकैकं वर्धयेद्यासं शुक्ले कृष्णे च हासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥१४॥ गायत्र्यष्टसहस्रं तु जप्यं कृत्वा स्थिते रवौं । मुच्यते सर्वपापेभ्यो यदि न ब्रह्महा भवेत् ॥१॥ इत्यात्रेये धर्मशास्त्रे तृतीयोऽध्यायः ।।३।। -::-::- (अथात्रिस्मृतौ चतुर्थोऽध्यायः ।) अचीर्णप्रायश्चित्तानां यमविषयनरकयातनाभिश्च पातितानां यदि कदाचिन्मानुष्यं भवति तदैतचिह्नाङ्कितशरीरा जायन्ते ॥१॥ तथा अनृतवादी खलो बूमहा कुष्ठी ॥२॥ न्यासापहारी चानपत्यः ॥३॥ रत्नापहारी चात्यन्तदरिद्रः ॥४॥ अयाज्ययाजको वराहः ॥५॥ बहुयाजक: सवः ॥६॥ असत्सु भोजी वानरः ॥७॥ अनिमन्त्रितमोजी वायसः ॥८॥ इतस्ततस्तर्कको CC.O- Jangamwadi Math Collection. Digitized by eGangotri