पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः। महय॑त्रिप्रणीता अविस्मृतिः। (तत्र प्रथमोऽध्यायः ।) हुताग्निहोत्रमासीनमत्रिं वेदविदां वरम् । पृच्छन्ति जातसंदेहा ऋषयः शासतवताः ॥१॥ भगवन्केन दानेन जप्येनः तपसैव च । मुच्यन्ते पातकैर्युक्तास्तन्नो हि महामुने ।।२ अविरुवाच-अविख्यापितदोषाणां पापानां महतां तथा । सर्वेषां चोपपापानां शुद्धिं वक्ष्यामि तवतमा प्राणायामैः पवित्रैश्च व्याहृतिप्रणनेस्तथा । पवित्रपाणिशसोनो ब्रह्मविन्यस्तमभ्यसेव ॥४॥ आवर्तयेत्सदा युक्तः प्राणायाम पुनः पुनः । आ केशादा नखानाच तपस्तप्तं तदुत्तमम् ।।५।। निरोधाज्जायते वायुयोरग्निः प्रजायते । अग्नेरापश्च जायन्ते ततोऽन्तः शुध्यते त्रिभिः ॥६॥ न तां तीव्रण तपसा न ध्यानैर्न च वेज्यया । गतिं गन्तुं द्विजाःश का योगात्संप्राप्नुवन्ति याम्॥७॥ योगात्संप्राप्यते ज्ञानं योगो धर्मस्य लक्षणम् । योगः परं तपो नित्यं तस्माधु क्तः सदा भवेत् ।। प्रणवाद्यास्त्रयो वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवे सर्व तस्मात्प्रणमभ्यतेन ॥६॥ प्रणवे नित्ययुक्तस्य सव्याहृतिषु सप्तसु । त्रिपदायां च गायच्यां न भयं विद्यते क्वचित् ॥१०॥ एकाक्षरं परं बम प्राणायामः परं तपः । साविगातु परं नास्ति पावनं परमं स्मृतम् ॥११॥ सन्याहृति सप्रणवां गायत्री च शिरस्तया । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥१२॥ इत्यात्रेये धर्मशास्त्रे प्रथमोऽध्यायः ॥२॥ [ अथानिस्मृती द्वितीयोऽध्यायः] प्राणायामांश्वरेत्रोंस्तु यथाकालमन्द्रिनः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥१॥ कर्मणा मनसा वाचायद्रात्री क्रियते त्वम् । संतिष्ठापूर्वसंध्यायां प्राणायामैस्तु पूयते ॥ कर्मणा मनसा वाचा यदह्रा कुरुते त्रघम् । आसीनः पश्चिमा संध्यां प्राणायामैस्तु शुध्यति ॥३॥ प्राणायामैर्य आत्मानं नियम्पाऽऽस्ते पुनः पुनः । दशद्वादशभिर्वाऽपि चतुर्विंशात्परं तपः । सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ।। अपि चाप्सु निमज्जित्वा यः पठेदघमर्षणम् । यथाऽश्वमेधावभृथस्तथैव मनुरवीत् ॥६॥ आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिगुणैः । उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः ।। सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्री यो जपेद्विषो न स पापेन लिप्यते । CC.O- Jangamwadi Math Collection. Digitized by eGangotri