पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । अष्टादशस्मृतिः] * शङ्खलिखितस्मृतिः। * अद्भिश्चाऽऽसनवाक्यैश्च फलैः पुष्पैमनोरमैः । तृणैरञ्जलिभिश्चैव देवांस्तृप्येत्पुनः पितृन् ॥६॥ पितृनम्यर्चयेयस्तु तस्य नास्ति सुसंयमः । इदं तु परमं गुह्यं व्याख्यातमनुपूर्वशः ॥१०॥ स्वल्पग्रन्थप्रभूतार्थ शङ्खन लिखितेन च । यथा हि मृन्मय पोत्रं दुष्ट दोषशतैरपि ॥११॥ पुनर्दाहेन शुध्येत धर्मशास्त्रैस्तथा द्विजाः । धर्मशास्त्रप्रदीपोऽयं धार्यः पथानुदेशिकः ॥१२॥ निष्यन्दं सर्वशास्त्राणां व्याधीनामिव भेषजम् ॥ १३ ॥ परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य तु भुक्त्वाऽन्नं द्विजश्चान्द्रायणं चरेत् ॥१४॥ परान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्न तस्य ते पुत्रा अन्नाच्छुक्र प्रवर्तते ॥१५॥ अन्नाचेजो मनः प्राणाश्चक्षुः श्रोत्रं यशो बलम् । धृतिं श्रुतिं तथा शुक्र परान्नं वर्जयेद्बुधः ॥१६॥ परान्नं परवस्त्रं च परयानं परस्त्रियः । परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् ॥१७॥ आहिताग्निस्तु यो विप्रा मत्स्यमांसानि भोजयेत् । कालरूपी कृष्णसर्पो जायते ब्रह्मराक्षसः ॥१८॥ आहिताग्निस्तु यो विप्रः शूद्रानानि च भुञ्जते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽनयमा१६॥ एतदर्थ विशेषेण ब्राह्मणान्पालयेन्नृपः ॥ २० ॥ प्रत्यूषे च प्रदोषे च यदधीये त ब्राह्मणः । तेन राष्ट्रं च राज्यं च वर्धते ब्रह्मतेजसा ॥२१॥ अग्रं वृक्षस्य राजानो मूलं वृक्षस्य ब्राह्मणाः । तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ॥२२॥ फलं वृक्षस्य राजानः पुष्पं वृक्षस्य ब्राह्मणाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम् ॥२३॥ गावो भूमिः कलत्रं च ब्रह्मस्वहरणं तथा । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातकम् ॥२४॥ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गति ॥२॥ राजा पिता च माता च राजा च परमोगुरुः । राजा च सर्वभूतानां परित्राता गुरुमंतः ॥२६॥ दावानिंदवदग्धानां राजो पूर्णमिवाम्भसा ॥ २७ ॥ पक्षिणां बलमाकाशं मत्स्यानामुदकं बलम् । दुर्वलस्य बलं राजा वालस्य रुदितं बलम् ॥२८॥ बलं मूर्खस्य मौनत्वं तस्करस्यानृतं वलम् । एते राजबलाः सर्ने यज्ञेन परिरचिताः ॥२६॥ दहत्यग्निस्तेजसा च सूर्यों दहति रश्मिना । रोजादहति दण्डेन विप्रो दहति मन्युना ॥३०॥ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः । चक्रातीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेत् ॥३१॥ अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ॥३२॥ इति शङ्खलिखितस्मृतिधर्मशास्त्र समाप्तम् । 2121242 CC.O- Jangamwadi Math Collection. Digitized by eGangotri