पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः

  • शङ्खलिखितस्मृतिः। *

२० मजति ॥३६१॥ भ्रष्टास्ततो भागवता भवन्ति ॥३८४॥ ज्योतिर्विदो यथर्वाणः कीराः पौराणपाठकाः । श्राद्धे यज्ञे महादाने वरणीयाः कदाचन ॥३८५॥ श्राद्धं च पितरं घोरं दानं चैव तु निष्फलम् । यज्ञे च फलहानिः स्यात्तस्मात्तान्परिवर्जयेत् ॥३८६॥ आविकश्चित्रकारश्च द्यो नक्षत्रपाठक चतुर्विप्रा न पूज्यन्ते बृहस्पतिसमा यदि ॥३८७॥ मागधो मोथुरश्चैव कापटः कीटकानजौ । पञ्च विप्रा न पूज्यन्ते वृहस्पतिसमा यदि ॥३८॥ क्रयक्रीता च या कन्या पत्नी सान विधीयते । तस्यां जाताः सुतास्तेषां पितृपिण्डं न विद्यते ॥३८६॥ अष्टशल्यागतो नीरं पाणिना पिवते द्विजः । सुरोपानेन तत्तुल्यं तुल्यं गोमांसभक्षणम् ॥३६०॥ ऊर्ध्वजधेषु विप्रेषु प्रक्षाल्य चरणद्वयम् । तावच्चाण्डालरूपेण यावद्गङ्गां न दीपशय्यासनच्छाया कार्पासं दन्तधावनम् । अजारेणुस्पृशं चैं व शक्रस्यापि श्रियं हरेत् ॥३६२॥ गृहाद्दशगुणं कूपं कूपाद्दशगुणं तटम् । तटादशगुणं नद्यां गङ्गासंख्या न विद्यते ॥३६३॥ स्रवद्ब्राह्मणं तोयं रहस्यं क्षत्रियं तथा । वापीकूपे तु नैश्यस्य शौद्रं भाण्डोदकं तथा ॥३६॥ तीर्थस्नानं महोदानं यच्चान्यत्तिलतर्पणम् । अब्दमेकं न कुर्वीत महागुरुनिपाततः ॥३६५॥ गङ्गा गया त्वमावस्यावृद्धिश्राद्ध क्षयेऽहनि । मघापिण्डप्रदानं स्यादन्यत्र परिवर्जयेत् ॥३६६॥ घृतं वा यदि वा तैनं पयो वा यदि वा दधि । चत्वारो ह्याज्यसंस्थानं हुतं नैव तु वर्जयत् ।।३६७। श्रुत्यैतानृपयो धर्मान्मापितानत्रिणा स्वयम् । इदमूचुर्महात्मानं सर्ने ते धर्मनिष्ठिताः ।३६८॥ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥३६६|| विद्यार्थी लभते विद्या धनकामो धनानि च । आयुष्कामस्तथैवाऽऽयुः श्रीकामो महतीं श्रियम् ।।४०००। इति श्रीमदत्रिमहर्षिसहित।।

  • ॐ तत्सद्ब्रह्मणेनमः *

शङ्खलिखितस्मृतिः। वासुदेवं नमस्कृत्य शङ्खस्य लिखितस्य च । धर्मशास्त्रं प्रवक्ष्यामि दनि चैव घृतं यथा ॥१॥ वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे ते वृपला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ॥२॥ अकृते वैश्वदेवे तु ये भुञ्जन्ति द्विजातयः । वृथा ते तेन पाकेन काकयोनि व्रजन्ति वै ॥३॥ अन्नं व्याहृतिभिहु त्वा तथा मन्त्रैस्तु शाकलैः । अन्नं विभज्य भूतेभ्यस्ततोऽश्नीयादननिमान् ॥४॥ यो दद्यादवलिन शः सानाय्यं वा निवर्तते । दृष्टो वाऽदृष्टपूर्वो वा स यज्ञः सार्वकामिकः ॥५॥ इष्टो वा यदि वा मूल् द्वेष्यः पण्डित एव वा । प्राप्तस्तु वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः ॥६॥ यान्यासान्तुधितो भुङ्क्त ते ग्रासाः ऋतुभिः समाः । ग्रासे तु हयमेधस्य फलं प्रामोति मानवाद। दातारः किं विचारेण गुणवानिगुणी भवेत् । समं वर्षति पर्जन्यः सस्यादपि तृणादपि ॥७॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri