पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्प्रततिः ` ४ परिस ्‌ | अष्टादशस्मृतिः # अत्रिसंहिता # ू च्=--=~-“* __ ५






१ 0.0०६.१०१ क्तिनि निप. न 4 त न, न प. १६.१०३ निक कै,

क्षि क, ॐ यत्स्‌ या द ५ ड ८ पिवेत्‌ । प्रायथित्तं बरेत्पीता तप्ङृच्छ्‌ दिजोत्तमः ॥२३१५॥ प्र त्।रमव च । प्रयितं चरेत्पीः र" दि ५: सतर मालुषीदीरमे प्पात्वा तप्षच्छ्‌' द्विजोत्तमः वशवद्यन संस्पृष्ट उच्छिषटस्तु िजोत्तमः गश

। पश्वर।त्रोषितो भूता पश्चगव्ये ति

शचि गोपिङृत्तोयं भरङतिस्थं म पापरता क । हीगतम्‌ । चर्मभाणडेस्तु धाराभिस्तथा यन्त्रोदधतं ८ म | जनम्‌ ॥२ 9 निधीयते । उच्छटस्तु च सस्पृष्टन्धरा्ेरोव शष ॥र ४1 र यचा कदाचन । आकराः शुचयः सर्वे वर्जीयिः ‰ ९ ५ ‰ # [च्ल सुराकरम्‌ ॥ र्‌ ० ल जष्टयवावे तथव चणका; स्ताः । खजूर॑चैष धपः ति # ष्ट यत्र चणकोः । खचर र चव कपू रमन्यदभ्रषतरं शचि र) 4 तिशौ वान ज्ञाभराचरितानि च । अदुष्टाः सततं धारा वातोद्धता का † ॥ ना कलभरानामेकशेदशचि्भवेत्‌ । अशोचमेकमात्रस्य॒नेतरेषां " कथंचन ॥२४३॥ ए स ं भोजनेऽ एयकएयक्‌ । यद्य फो लभते नीलीं से तेऽशचयः स्मृताः ॥२४४॥ यस्य र पडते नीलीश्तो दि दशते । त्रिरात्रं तस्य॒ दातन्यं शेषा्ेषोपवासिनः ॥२४१ व ५६ व स्पृशते यदि । भगवन्केन द्धिः स्यात्ततो ब्रहि तपोधन ॥२४६ । ॑ 1दत्यऽस्तमिते रात्रौ स्छशन्दीनं दिषा जलग पिनष सर्वरथा तु आदित्ये सबशुद्धः स्यच्छस्पृष्टं तु वर्जये द्रा काल षयः शक्ति पापं च वेक्तयेत्ततः | प्रायथित्ं प्रकल्प्यं स्या ता करप्य स्याद्यस्य चोक्त। न निष्डतिः देवयात्राषिवाहेषु यज्ञप्रकरणेषु च । उत्सवे त 1 ष च सर्वेषु स्पृष्टासपष्ट्नं ठि र इ टु | विद्यते मारना तथा चीरं कन्दुकं दधिसक्तवः । सपक्ष च॒ तत्रं नि त | च शद्रस्यापि न दुष्यति ॥ 5 7 ९८ सहाथ फएलसंभवाः । अन्त्यभाए्डस्थिता एते निष्कान्ताः शद्विमाप्तुयुः ॥ अज्ञान प्रते तोयं नाङ्मशः शद्रजातिषु । अहोरात्रोषितः सत्वा पञ्चगव्येन श्यति ॥२५२॥ व यो तिप्रो महापानकतरोन्भवेत । अप्सु प्रक्षिप्य पत्राणि पश्वादि विनिर्दिशेत्‌ ॥२५३ | योऽगर्धतवा विवाह यस्थ इति मन्यते। अन्नं तस्य न मोक्तव्यं बरथापाको हि स स्मृतः ॥२५४॥ 4 = । भाणानय्डु त्रिराचम्य शतं प्राश्य विशुध्यति ॥२५१ । १ बार इुनोच्छिष्टे जके क्ति । वैदेषं परी र 1 ९ षत पश्चघ्नोपरुत्तये ॥२५ क स | भवेत्‌ । एवं पाणिं गृहीत्वा च गृया्र धारयेदूबुधः ॥२५ छ | | = धद्य नदष गृहृशत्य्चिं यवीयक्; । नित्यं नित्यं भवेत्तस्य बू्ाहत्या न संशयः ॥२१५८॥ 1 क त । ५ यद्‌। थङ्क्तं सानम विधीयते ॥२५९॥ ` ब॒ वा| गोमूत्रयावकोहारो मासार्धे सह संसग मासमे । साधन विशुध्यति ॥२ सङृद्थक्तवा दविजोत्तमः । अविज्ञानाच तद्शुक्त्वा छृच््‌ सांतपनं ५ | ॑ स लवे ट ० । व ठ पिवेद।रि इति शतःतपोऽवीत्‌ ॥२६२॥ व च ¦ अग्निना न च सस्करः शङ्खस्य वचनं यथ थ हिज ७ च त्काम ४ ७६ 1 ४ । ।९्‌ | २ ाण्डालीं द्विजो गच्छेत्कथंवित्काममोहितः तरिभिः इच्छु विंशभ्येत प्रान।पत्यालुपूरवशः | ५



((.0- 421048111/80| ॥/8111 0॥९५01. [14111260 0 66810011