पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • लघ्वाश्वलायनस्मृतिः *

[अष्टादशस्मृतयः अद्य मे सफल जन्म भवत्पादाब्जवन्दनात् । अद्य मे वंशजोः सर्वे याता वोऽ नुग्रहाद्दिवम् ॥१०४॥ ताम्बूलं च ततो दद्याद्यथाविभवसारतः । कृताञ्जलिपुटो भूत्वा प्रार्थयेत्ताननेन च ॥१०॥ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तत्क्लेशजातं चित्तात्तु विस्मृत्य क्षन्तुमर्हथ ।।१०६॥ वसिष्टसदृशा यूयं सूर्यपर्वसमा तिथिः । आसनादि नमस्कारो भवत्सत्कार एव हि ॥१०७॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु, न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥१०८ । मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्ध भवति संपूर्ण प्रसादाद्भवतां मम ॥१०॥ अनेन पितृयज्ञेन प्रीयतां भगवानिह । मया भक्त्या कृतं सर्व तत्सद्ब्रह्मार्पणं भवेत् ॥११॥ वसिष्ठासस्ततो देवा वसिष्ठश्च जपेदिभौ । पितृस्तुतिकरां. गाथामिदं पितृभ्य एव च ॥१११॥ मन्त्राशृण्वत इत्येतान्संतुष्टाः पिरो गृहे । दवाऽभीष्टफलं कर्तुं प्रयान्तीदमनुत्तमम् ॥११२॥ अनेन विधिनाचैव यः श्राद्ध कुरुते द्विजः । भुक्त्वेह सकलान्कामान्सोऽपि सायुज्यमाप्नुयात् ॥११३॥ इत्याश्वलायनधर्मशास्त्र श्राद्धप्रकरणम् ॥२३॥

==

(अथ श्राद्धोपयोगिप्रकरणम् २४) -** 18|| पितृयज्ञमकृत्वा तु पित्रोरेकाब्दिक यदि । यज्ञान्यः कुरुते पञ्च स याति नरकं ध्रुवम् ॥१॥ कुरुते ब्रह्मयज्ञं च श्राद्धात्पूर्व मृतेऽहनि । निराशाः पितरस्तस्य श्राद्धानं न लभन्ति ते ॥२॥ तर्पणं कुरुते पित्रोः श्राद्धात्पूर्व मृतेऽहनि । निराशाः पितरस्तस्य स च गच्छेदधोगतिम् ॥३॥ कुर्यात्पश्च महायज्ञानिवृत्ते श्राद्धकर्मणि । पित्रोराब्दिक एवाऽऽहुराचार्याः शौनकादयः ॥४॥ अनग्निको यदा ज्येष्ठः कनिष्ठः साग्निको यदि । अग्नौकरणहोमं तु ज्येष्ठः कुर्यात्कथंचन ॥५॥ कनिष्ठस्य च गृह्याग्नावग्नाकरणहोमकम् तदोज्ञयाऽग्रजः कुर्यादिति केचिद्वदन्ति हि ॥६॥ संसृष्टा भ्रातरो यत्र श्राद्ध स्युर्यदि चैव हि । तत्रायं मुनिभिः प्रोक्तो विधि वान्यथा भवेत् ||७|| बहवृचो ब्रह्मचारी वा तशैवानग्निकोऽपि वा । अग्नौकरणहोमाख्यं कुर्याच्च व पितुः परे ॥८॥ पञ्च वा स्युर्द्विजाः शस्ता द्वौ च पित्रोमृतेऽहनि । द्वौ दैवेऽथ त्रयः पित्र्य एकैको वोभयत्र तु चत्वारश्चेद्विजाः श्राद्ध दैवे चैको भवेत्तदा । त्रयः पित्र्ये भवन्त्येके बदन्त्येव हि संकटे ॥१०॥ अथ वाऽपित्रयो वाऽपि एका स्थापितषु त्रिषु । द्वौ दैवे व तु स्यातां विपावेके वदन्ति हि ॥११॥ द्वितीयाऽऽवाहने पष्ठी संकल्पे चाऽऽसने क्षणे । चतुर्थाच्छादने चान्न शेषाः संबुद्धयः स्मृताः ॥१२॥ अन्नदाने विशेषः स्यात्संबुद्धिः प्रथमाऽथ वा । अन्ते चैव चतुर्थी तु वदन्त्येके महर्षयः ॥१३ । देवानापासनं दद्याद्दक्षिणे चाऽऽविकं कुशान् । कृत्वा द्विगुणभुग्नांस्तापितृणां वाम एव हि ॥१४॥ विधानिमन्त्रयेच्छ्राद्ध' बचान्वेदपारगान् । तदभावे तु चैवान्यशाखिनो वाऽपि चैव हि ॥१५॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri