पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृतिः *

१३५ अपस्तत्रापसव्येन शुन्धनामिति सेचयेत् । तत्र पिण्डनयं दद्याद्य च त्वा पितृपूर्वकम् ॥७४ चानुमन्याथ यथोवर्तयेदुदक् । आप्रदक्षिणमावर्त्य कुर्याद्वायुनिरोधनम् । ७५।। पुनश्चाऽऽवर्तयेत्तद्वदमी मदन्त चैव हि । भक्षयेच चरोः शेषमाघ्रायेदिति केचन ॥७६॥ उपवीती समाचम्य प्राचीनायीत्यतः परम् । पिण्डोपरि जलं सिञ्चच्छुन्धन्तामिति पूर्ववत् ।।७७॥ अभ्यवेति च नै तैलं दद्यादवेति चाञ्जनम् । नामसंबन्धगोत्रादि समुच्चार्य ययाक्रमम् ॥७८॥ एतद्व इति मन्त्रण प्रतिपिण्डं वरं शुभम् । सव्येन चार्चयेत्पिण्डान्गन्धपुष्पाक्षनादिभिः ॥७९॥ धूपं दीपं च नैवेद्य ताम्बूलं चैव दक्षिणाम् । दवा तिष्ठ त्रुपस्तुयास्त्राचीनावीतिना ततः ॥८॥ नमो व इति मन्त्रो नै मनश्चैव पठेदिति । मनोन्विति त्रिनिमन्त्रैः किंचित्पिडान्प्रवाहयेत् ॥१॥ परेतनेति मन्त्रं नै जत्पिण्डान्तिके ततः । औपा सनान्तिके गत्वा जपेदग्नेतमित्यूचम् ।।८।। पिण्डं तं प्राशयेत्पत्नी पुत्रार्थी मध्यमं हि चेत् । आधचेति च मन्त्रेण धत्ते गर्भ कुमारकम् ॥३॥ नो चेदतिप्रणीतेग्नावप्सु वा तान्क्षिपेदथ । पिण्डप्राशनपक्षे तु विशेषः कथ्यतेऽधुना ।।८४॥ तावन्न प्राशयेत्पिण्डं न हि श्राद्धविसर्जनम् । पिण्डप्रक्षेपणं चाग्नावप्सु चापि तथैव हि ॥८॥ पिण्डदानं च नै श्राद्ध यत्र कुत्रापि वा भवेत् । गयायां च कृतं मत्वा यात्मनेति निवेदयेत् ॥८६॥ प्रक्षालितकरान्विधानाचान्तानुपवेशयेत् । जलदर्भाचतान्दवा तथैव पैतृके तिलान् ।।८७॥ तत्पाणिष्वक्षतान्दत्त्वा ततो विप्राशिषो भवेत् । स्वस्तीत्युक्त्वा मया दत्त श्राद्धमक्षय्यमस्त्विति ॥८॥ दक्षिणां च ततो दद्याद्यथाविभवसारतः । दक्षिणारहितं यच्च तच्छ्रौद्ध निष्फलं भवेत् ।।८६॥ चालयित्वा तु पात्राणि स्वस्तीत्युक्त्वाऽक्षास्तिलान् । तत्तत्स्थाने चिपेदेषु प्रकिरेदनमप्यथ ।।६०॥ असंस्कृतेति नै पिच्ये दैवे चासोमपा इति । दक्षिणां च ततो दवा पितृसंतुष्टिहेतवे ॥१॥ विसृजेपितृपात्रस्थं पिण्डानां पुरतो जलम् । स्वधोच्यतामनेनैव ततः पिण्डान्समुच्चरेत् ॥१२॥ पाजे वाजेऽथ मन्त्रेण कुर्याच्छाद्धविसर्जनम् । सव्यमसं पितॄणां च देवानां दक्षिणं स्पृशेत् ॥१३॥ पठेदुच्चैरिमं मन्त्रमामा वाजस्य चैव हि । प्रदक्षिणत्रयं कुर्वन्मुञ्जतः पितृसेवितान् ॥६॥ जलमर्चनपात्रस्थान्विसृजेदक्षतादिकान् । पुरतस्तेन पुत्राः स्युर्याति ब्रह्मपदं च हि ॥९॥ ब्रह्मत्वं च प्रयातेभ्यो गृहीयादाशिषः शुभाः । भवत्प्रसादतो भूयाद्धनधान्यादिकं मम ॥६६॥ दातारो नोमिवर्धन्ता वेदाः संततिरेव नः श्रिद्धा च नो मा व्यगमद्रहुधे यं च नोऽस्त्विति ॥१७॥ अन्नं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥८॥ ततो विप्रास्तथैवेति प्रतिवचनमादरात् । कः पदं निर्दिशेयुस्ते ब्राह्मणाश्चैव नः पदे ॥६६॥ खादुषं सद इत्युक्त्वा मन्त्रानुच्चैः पठेदथ । दक्षिणाभिमुखस्तिष्ठद्विप्राणां पुरतश्च हि ॥१०॥ इहैवेति पठेन्मन्त्रं भुक्तवद्भिर्द्विजैः सह । संतुष्टा आशिषो दा झुक्तिमुक्तिप्रदाः शुमः ॥१०१॥ आयुः प्रजा धनं विद्यां स्वर्ग मोक्षं सुखानि च ।प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहामा१०२॥ तेभ्यश्चैवाऽऽशिषो लब्ध्वा नमस्कुर्याद्विजास्तथा । अभ्यज्याऽज्य द्विजानां च पादान्प्रक्षालयक्रमाद । 11 CC.O- Jangamwadi Math Collection. Digitized by eGangotri