पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. [ अष्टादशस्मृतयः

  • लघ्वाश्वलायनस्मृतिः *

१३४ न मवेपितृयज्ञवेद्याग्नौ पचनं भवेत् । अग्नौकरणहोमं तु कुर्यादौपासनानले ॥४॥ गृह्याग्नौ पचनं पिण्डं पितृयज्ञो न चैव हि । अग्नौकरणं गृह्याग्नौ न कुर्यादिति केचन ॥४६॥ कालद्वयेऽपि कुरुते नित्यहोमं द्विजो यदि । स चाग्नौकरणं कुर्यात्प्रातोमो विधीयते ॥४७॥ गृह्याग्निर्यस्य चेन स्याचस्याग्नौकरणं कथम् । श्राद्धार्थमन्नमादाय जुहुयापितृपाणिषु ॥४८॥ संगृह्याऽऽहुतिमेकां च घृनाम्यक्तं विगृह्य च । सोमायेति तु मन्त्राभ्यां जुसुयात्कुशपाणिना ॥४६॥ खुवेण चऽऽज्यमादाय तदभावेऽथ वा कुशैः । पितृणामेव पात्राणि तूष्णीमेवाभिघारयेत् ॥५०॥ अन्नं पाणिहुतं यच्च निदध्यात्तत्स भाजने । गत्वाऽन्यत्र समाचम्य पुनश्चोपविशेदथ ॥५१॥ देवपात्रादितथाऽऽज्यं सत्येनैवामिधारयेत् । मूर्धानमिति मन्त्रेण सर्वपात्राणि चैव हि ॥२॥ आमास्वित्यादिकान्मन्त्रान्स्वयमेव जपन्न हि, पत्नी चाप्यथ वा पुत्रः शिष्यो वा परिवेषयेन ॥५३॥ अन्नं च पायसं भक्ष्यमाज्यं च व्यञ्जनादिकम् । दद्यादेवाऽऽदितः सर्व सूपमन्ते च पैतृके ॥५४॥ पात्रस्थं प्रोक्षयेदन गायत्र्या चाभिमन्व्य च । पाणिभ्यां भाजनं धृत्वा पृथी ते पात्रमुच्चरेत् ॥५॥ इदं विष्णुरनेनाने द्विजाङ्गुष्ठ निवेदयेत् । स्वाहादितः समुच्चार्य गयायां दत्तमस्त्विति ।।६।। ये देवास इमं मन्त्रमुच्चार्याथ च पैतृके । संप्रोक्ष्य पूर्ववच्चान प्राचीनावीत्यतः परम् ॥५७॥ परिविष्टषु चानेषु हुतशेष निधाय च । दद्यादन्न' पितृभ्योऽपि पूर्ववत्पिवनामभिः ॥५८|| ये चेहेति च मै मन्त्रं समुच्चार्य ततः परम् । देवांस्तुत्वा पितृ श्चैव ब्रह्मनिष्ठान्मुनीश्वरान् ॥५६॥ परिवेषे च पर्यन्तं कारयित्वा यथाविधि । स्मृता हरिहरौ चैव पिता मुक्तिहेतवे देवान्पिढन्स- मुद्दिश्य क्रियमाणं हि कर्म यत्। पितॄणां मुक्तये · सर्व बह्मणे विनिवेदयेत् ॥६०॥ न्यूनं चैवातिरिक्तं च मन्त्रादीनां भवेद्यदि । तदोषपरिहारार्थ गायत्रीं समुदीरयेत् ॥६१।। ततश्चैवापसव्येन मधु वाता जपेदथ । आपोशनार्थमुदकं पितृपूर्व निवेदयेत् ॥६२॥ ईशानादिपदं स्तुत्वा तिष्ठचुदङ्मुखश्च हि । दैवे पित्र्ये समुच्चार्य तत्सच्चामृतमस्त्विति ॥६३॥ निनयेत्सलिलं चैव द्विजानां पुरतो जलम् । प्रीयतामिति मन्त्रेण पितृरूपी जनार्दनः ॥६॥ अमृतोपस्तरणमसीत्युक्त्वा मन्त्रं पिबेज्जलम् । प्राणाहुतिं च गृहीयात्क्रमान्मन्त्र पञ्चभिः ।।६।। नासदासीति सूक्तानि भुञ्जानाश्रावयेद्द्विजान् । कृणुष्वेत्यादिसूक्तानि राक्षोध्नानि च पञ्च नै अग्निमीलेऽनुवाकश्च पितृस्तुतिमुदीरताम् । पवित्राणि च सूक्तानि यावद्ब्राह्मणभोजनम् ।।६७।। इच्छातृप्तषु विप्रेषु गायत्री समुदीरयेत् । तृप्ताः स्थ इति तान्पृष्ट्वा ह्यपसव्येन पैतृके । ६८॥ मनक्षन्निति मन्त्र नै मधुसंपन्नमित्यथ । पृथग्भुक्तवतो विप्रानने पिण्डार्थमुद्धरेत् ॥६॥ तान्पृच्छेदन संपन्न शेषं किं क्रियतामिति । लब्ध्वा चैषामनुज्ञा च सहेष्टैर्भुजतामिति ।।७०।। उच्छिष्टपुरतो भूमौ जलद स्तिलान्क्षिपेत् । ये अग्निदग्धामन्त्रेण सर्वान किंचिदुत्क्षिपेत् ।।७१।। उत्तराचमनात्पूर्व पिण्डदानं विधीयते । ऊर्ध्व वा केचिदिच्छन्ति तच्च संकल्पपूर्वकम् ।।७२॥ आग्नेवणे रेखां लिखेदपहता इति । तामभ्युक्ष्य जलेनाथ कुशानास्तीयं तच्च तु ।।७३॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri