पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृतिः *

१३३ आचम्म गृहमागत्य बाह्मणानुपवेशयेत । प्राङ्मुखौ द्वा उदक्संस्थौ प्रासंस्थांस्त्रीनुदङ्मुखान् १५॥ निरुध्य प्रकिरेद्वायु तिला नियंतिकोणतः पठनपहतामन्त्रमसव्येन चष्टिसु ॥१६॥ पितॄणां पुरतः सिञ्च जलं पठनुदीरताम । सव्येन पुरतो देवे गायच्या चैवमेव हि । १७॥ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्ध समाचरेत् ॥ देवानामासनं दद्यात्क्षणे चाऽवाहयेदथ । कुशाशिरसि देवानां विश्वे देवास इत्यूचा ॥१६॥ विश्वेदेवाः सकृन्मन्त्रमुच्चार्य प्रोषयेद्धगम् । अार्थ चाऽऽसादयेडे पात्रे दैवे कुशान्विते ॥२०॥ आगच्छन्तु महाभागा विश्वे देवा महाबलाः । ये चात्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥२१॥ पूर्वाग्रः दैविके पात्रे दक्षिणाग्रं तु पैतृके। अघश्योपरि पात्राणां कुशान्दैवे च पैठकें । २२।। गायच्या प्रोक्षयेत्पात्रे कृत्वा तानिक्षिपेरान् ॥ २३ ।। यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिमिः स्मृतम् ।।२४।। गन्धाक्षतकुशांश्चैव क्षिपेदयं निवेदयेत् । या दिव्या इति मन्त्रेण हस्ते हस्तं पिधापयेत् ॥२५॥ निदध्यादळपात्रेषु देवानाममिसंमुखे । पितॄणामयपात्राणि तानि वै पैतृसंमुखे ।।२६।। देवार्चा दचिणादि स्यात्पादजान्चसमूर्धनि । शिरोंसजानुपादेषु वामाङ्गादिषु पैतृके ॥२७॥ अर्चतानेन मन्त्रेण गन्धादिभिरथार्चयेत् । युवासुवासामन्त्रेण दद्यादाच्छादनं ततः ॥२८॥ यथोक्तविधिना देवान्समभ्ययं तदाज्ञया । पितृणांमर्चनं कुर्यादपसव्येन चैव हि ॥२९॥ आसनं च क्षणं दवा पितॄनावाहयेदथ । उशन्तस्त्वेति मन्त्रेण प्रति पितरमिष्यथ ।।३०॥ आयन्तु न इमं मन्त्रमुच्चरेत्सकदेव हि । सव्येन प्रोक्ष्य गायच्या पात्रान्युत्तानि कारयेत् ।।३१।। क्षिप्त्वा तिलानपः पूर्य शं नो देवी समुच्चरेत् । पुनस्तेषु च पात्रेषु तिलोऽसीत्यावपेत्तिलान् ॥३२॥ गन्धपुष्पकुशादीनि क्षिप्त्वा चैव तु पूर्ववत् । स्वघाऽर्घ्य इति ब्रूयात्रिः सव्येन तु निवेदयेत् ॥३३॥ सव्यं कृत्वा गृहीतेन पाणिना दक्षिणेन तु । दद्यापितरिदं तेऽध्यं या दिव्यामन्त्रमुच्चरेत् ॥३४॥ एवं पितामहे चैव तथैव प्रपितामहे । दवाऽध्य सलिलं दद्यात्पुनस्त्रिषु करेषु च ॥३५॥ पात्रद्वयं कृतं तोयं पितृपात्र प्रसिच्य च । पात्रस्थं पुत्रकामी चेन्मुखं तदनुलेपयेत् ॥३६॥ पितृभ्यः स्थानमसीति न्युज वोत्तानमेव वा । तृतीयं पिहितं कुर्यादुत्तानोपरि भाजनम् ॥३७॥ स्थापितं प्रथमं पात्रं तत्स्थानं न हि चालयेत् । जलसेचनपर्यन्तं पिण्डदानं पुनश्च हि ॥३८॥ पितृपाणिष्वपो दद्यादपसव्येन वै ततः । नमो व इति मन्त्रेण पितृ श्चैवार्चयेत्तिलैः ।।३६।। गन्धादिभिः समभ्ययं पितृपूजां समापयेत् । मण्डलानि समानानि कारयेद्देवपूर्वकम् ॥४०॥ दैवे तु चतुरस्र तु ततो वृत्तानि पैतृके । प्रमाणं मण्डलस्योक्तं यावत्पात्रमितं भवेत् ॥४१॥ अन्तर्धाय कुशास्तेषु प्रक्षिपेच्च यवास्तिलान् । पात्राण्यासादयेत्तेषु हेमरौप्यमानि च ॥४२॥ तदभावे तु पर्णानि कदन्यानि शुभानि च । परिस्तरेत्कुशाय श्च पात्राणि पिवपूर्वकम् ।।४३॥ पितृयज्ञचरोरनमादायाक्तं घृतेन तु । अग्नौ करिष्य इत्येतान्पृष्टवोक्तः क्रियतामिनि ॥४॥ . व 11 ॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri