पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. .

  • लघ्वाश्वलायनस्मृतिः *

अष्टादशस्मृतयः विश्वदेवादिकं सर्वमर्चयन्तु पृथक्पृथक् । पितुरादौ ततो मातुः कुर्यात्संकल्पपूर्वकम् ।।७३॥ अमा चाप्यष्टकापे क्षमनुक्रान्तियुगादयः । वैधतिश्च व्यतीपातः श्राद्धकालाः प्रकीर्तिताः ॥७॥ गजच्छोयोपरागादि श्रोत्रियागमनं च हि । नवधान्यफलोत्पत्तिरन्यश्चालभ्ययोगता ॥७॥ नैमित्तिका इमे प्रोक्ताः श्राद्धकाला महर्षिमिः । शक्तितः कुरुते श्राद्ध स याति परमां गतिम् ॥७६॥ महानदीषु सर्वासु पुण्यतीर्थासु चैव हि । श्राद्धं विधीयते तच्च नैमित्तिकमुदाहृतम् ।।७७॥ पुत्रवर्गादिकामेष्टिस्तत्तत्काले विधीयते । पञ्चम्यां प्रोष्ठपद्यादि वर्षौं चैव वार्षिकम् ।।७८॥ नित्यं नैमित्तिकं काम्यं यत्र कामप्रचोदितम् । सूतके मृतके चैव नैव कुर्यात्कथंचन ॥७॥ सूतकं मृतकं चैव पुत्रादीनां च संनिधौ । त्रिदिनं पक्षिणी चाथ सद्य इत्यनुवर्तते ॥८॥ स्मृतितस्तु न जानि यादितरेषां महर्षिणाम् । दशाहं तावदाशौचं सापिण्ड्यमनुवर्तते ॥१॥ भवेत्तदूर्ध्वमेकाहं तत्पश्चात्स्नानतः शुचिः । पित्रादयस्त्रयश्चैवं तथा तत्पूर्वजास्वयः ॥८॥ सप्तमः स्यात्स्वयं चैव तत्सापिड्य' बुधैः स्मृतम् । सापिण्ड्य चो दकं चैव सगोत्रं तच वै क्रमात् ॥ वै एकै सप्तकं सापिएव्यकमुदाहृतम् ॥ ॥ सपिण्डानां तथाऽऽशौच संनिधौ स्याद्यथोदितम् । दूरतस्थाद्विजानीयाद्देशकालान्तरादपि ॥५॥ मासत्रये त्रिरात्रं स्यात्पण्मासं पक्षिणी भवेत् । अहस्तु नवमादागूचं स्नानेन शुध्यति । ८६॥ पर्वतश्च महानद्या व्यवधानं भवेद्यदि । त्रिंशद्योजनदूरं वा सद्यः स्नानेन शुध्यति ॥८॥ पत्र वाऽपि श्रुतं पित्रोमरणं दूरतोऽय वा । भवेद्दशाहमाशौचं पुत्राणामेव निश्चितम् ॥८॥ संनिधौ सोदकाशौचं मवेन स्यादरांनिधौ । अतश्चानुपनीतस्य मृत शौचं न हि क्वचित् ॥८६॥ दीक्षितचाऽऽहिताग्निश्च स्वाध्यायनिरतस्य च । घृतस्याऽमन्त्रितस्येह नाशौचं विद्यते क्वचित् ॥१०॥ संप्रक्षोलितपादस्य श्राद्ध विप्रस्य चैव हि । गृहानुव्रजपर्यन्तं न तस्याशौचमिष्यति ॥१॥ बन्धं त तस्य विप्रस्य नित्य शौर पदस्य च ।सदा चैवाऽऽस्मनिष्ठस्य नाशौच विद्यते क्वचित् ॥१२॥ इत्याश्वलायनस्मृतौ प्रेतकर्मविधिप्रकरणम् ॥२०॥ ८४ ॥ बैंक (अथ लोके निन्द्यप्रकरणम् २१) क्रियाहीनस्य मूर्खस्य पराधीनस्य नित्यशः । नीचसेवारतस्यैतस्त दाऽशौचं तदोच्यते ॥१॥ सदाचारपरिप्रष्टो विप्रस्यै च भवेद्यदि । कर्मभ्रष्टः स विज्ञेयो निन्यकर्मरतः सदा ॥२॥ माहिषयश्च वैकुण्ठो धूपलेयश्च गोलकः । निन्याश्च ते हि लोके स्युः कथं जातीस्तदो च्यते ॥३॥ महिषी सोच्यते मार्या भगेनार्जति या धनम् । तस्यां यो जायते पुत्रो माहिषयः सुतः स्मृतः ॥४॥ रजस्वला च या कन्या यदि स्यादविवाहिता । वृषली वार्षलेया स्याज्जातस्तस्यां स्य चैव हि ॥शा. ८.00 CC.O- Jangamwadi Math Collection. Digitized by eGangotri