पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

  • लघ्वाश्वलायनस्मृतिः *

ANAM MAA १२९ अष्टादशस्मृतयः मध्य एकाश्चेन्नियते चेत्सपिण्डनम् । सह कुर्यात्तदाऽन्ये न नान्यथा मुनयो विदुः ।।४३॥ पिण्डीकरणं न स्याद्यावनोपनयादिकम् । अब्दादूवं न दुष्येत केचिदाहुतुत्रयात् ॥४४॥ निदो मुनिमिः प्रोक्तः सपिण्डानयनं च हि । चौलोपनयनादौ पेनाधिकारः सुतस्य च ॥४॥ यथा पितुस्तथा मातुः सपिण्डोकरणे विधिः । स यथा स्यादपुत्रायाः पत्या सह सपिण्डने ॥४६॥ पत्रेषु विद्यमानेषु दूरतः प्रेतसक्रियाम् । असपिण्डः सपिण्डो वा न कुर्याइहनं विना ॥४७॥ जीवत्स्वेव हि पुत्रेषु प्रेतश्राद्धानि यानि च । स्नेहेन वाऽर्थलामेन कुरुतेऽन्यो वृथा भवेत् ॥४८॥ येन केनापि पुत्रेण कृतं चेदौरसं न चेत् । सपिण्डीकरणे चैव शस्तं स्पान्मुनयो विदुः ॥४६॥ पितुः पुत्रेण चकेन पिण्डसंयोजने कृते । पुन: संयोजनं तस्य न कुर्यादरगः सुतः ॥५०॥ येन केन बिना पुत्रं प्रेतकर्म कृतं यदि । पुत्रः कुर्यात्पुनः सर्व विनां दाहास्थिसंचयम् ॥५१॥ चाण्डालेन हतो विप्रः षडब्देनैव शुध्यति । यदि तेन शवं स्पृष्टं तदर्धेनैव शुष्यति ॥५२॥ शवं चैव स्पृशेच्छूद्रो यदि चापि प्रमादतः । प्राप्नुयाच्छुद्धिमन्देन वहमन्दत्रयेण च ॥५३॥ प्रायश्चित्त विधायाऽऽदौ दहेत्प्रतं यथाविधि । अन्यथा कुरुते यस्तु स च गच्छेदधोगतिम् ।।५४॥ खट्वोपर्यन्तरिक्ष वा विप्रभेन्मृत्युमाप्नुयात् । तस्याब्दमाचरेदेकं तेन पूतो भवेत्तथा ॥५॥ प्रायश्चित्त विना यस्तु क्रियते दहनक्रियाम् । निष्फलं प्रतिकार्य स्याद्वदन्त्वेवं महर्षयः ॥५६॥ कतु चेदस्थिसंस्कार प्रमादान हि शक्यते । अस्थिशुद्धिकरान्मन्त्रान्धृत्वा दुर्मानुदीरयेत् ॥५७॥ दग्धस्य विधिनोऽशीति भावयित्वाजले क्षिपेत् । तिलाञ्जन्यादिकं सर्व कुर्यात्प्रतेस्य कर्म च ॥५८|| साग्निकं सधवां चैव दहेदौपासनाग्निना । विधुरं विधवां ब्रह्मचारिणं च कुशाग्निना ।।५६॥ पत्नी वाऽथ पतिर्वा स्यान्मृत्युकाले न संनिधौ । प्रायश्चित्तेन सघोऽग्निमुत्पाद्य तेन संदहेत् ।।६०॥ प्रायश्चित्तविधि!क्तो यत्र स्याद्गुह्यकर्मणि । चतुगृहीतेनाऽऽज्येन होमव्याहृतिमिश्च हि ॥६१॥ दर्शमारभ्य शुक्ल' स्यान्मृतोपासनाहुतीः । चतुश्चतुस्तिलैः सद्यो जुहुयातदिनावधि ॥६२॥ कृष्णे मृताहमारभ्य दर्शावधि तदाहुतीः । हुत्वा स्यात्पूर्ववत्कर्ता दहेदौपासनाग्निना ॥६॥ निधनं च सहात्मेनं दंपत्योर्गतयोश्च हि । वासनाग्निशिलाचित्तिचतुश्चैकैक मन्त्रणम् ॥६॥ तिलोदकं तथा पिण्डानवश्राद्धं पृथक्पृथक । अस्थिशुद्धिवृपोत्सर्ग एक एव भवेद्वयोः ॥६॥ पाडश च सपिण्डं च तथा मासानुमासिकम् । एकस्मिन्नेव काले तु तयोः कार्य पृथक्पृथक् ॥६६॥ मंत्री सह मृता नारी सह तेन सपिण्डनम् । द्विधा कृत्वा त्रिधा चैकं द्वितीयं च त्रिधा तथा ॥६७॥ मागास्त्रीन्प्रथमे पिण्डे पितॄणां संह योजयेत् । संयोजयेत्तथा भागान्मापिण्डैः सहान्तरान् ॥६॥ सपिण्डीकरणाच क्रमात्पित्रादयस्त्रयः । मात्रादयस्तथा तिस्सा श्राद्धकर्मसु चैव हि ॥६६॥ सहानुमृतयोः पित्रोः श्राद्ध चैव क्षयाहके । शाकपोकादिकं चानं तयोः कुर्यात्पृथक्पृथक् ।।७०॥ पाद कर्तुं न शक्येत कालातीतमयादपि । अन्नपात्रं पृथक्कुर्यादिति वेदविदो विदुः ॥७१॥ एकमेव भवेदन प्रायश्चित्तं तिलोदकम् । एकस्मिन्नेव काले तु द्विजः स्तुतिप्रदविषः ॥७२॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri . - - -