पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पा 9. त १ ।,

यु हशचाशव या १।१ तः |. दशाहाभ्यन्तरे $ ~ इर्या्यथाविधि १५॥ नवभरादानि ठै पश्च वरिषमाहेषु र | अथ वाऽञयादिकं सच ऽयेष्ठ ; च यदि ॥१५॥ अतीतानञ्लीन्पिणडान्द्‌चचा १ ५ । दशाहाम्यन्तर अ क्रियां बिना ॥९६॥ करियपाओे स॒ते पित्रोश्र तष. . | षोडशं च छपिण्डं च दहना्स्य यथाविधि ॥१७॥ भरतस्थाने सुतः इत्यक र वभीयद । तस्यामेवाञ्जलि दयादशादीन्त ६७ ९ ध्र रैव तत्र शबोतयततिदमेग्र

{स्बोडशं पुपििण्डनस््‌ ।१६॥ ५ तकर्म च । अपरेव्‌ स्तवः & , सडशं च स । समाप्य तु दशाहान्तं सक्रलं प्रत ~

त्रज।२० श्च दत्तकः । ¶ तकाये धिकारो स्यासूोमादेच्य १ ५ द = व ६ शचिः । धृत्वा सेवाऽऽदिकं बाः प्र तकाय सा न छृत्वाऽऽ्दौ वपनं स्नानं श॒द्धाम्बरधरः | रो [न ने त ३।९९ प्रो तकमं दिजः इयादरो्रनापपुरः श यज च्‌ भरणे पित्रोगंखयां चोरणिन्यः | । व 4 व । स्नानं नैभित्तिकं शस्तं वदन्त सह्य ॥२ 8 १ २ ग तिकाष्‌ ४ । इत्युक्तो युनिमिथेत सबेबशेष्वर्य 1 ॥ ५ ध वि तान हि ल्ञीणं चैव बृषोऽखगं कुयदि कादश ॥ ५ करपापि क्ति ग न्न यच्यते । पमांधाप्यथ बा नारी विषवा भ वौ । ध ध 0 । ततो शद्रगणार्यानि वस्वाख्यानि द च्‌ ५ वकद द याद्विधिवदेतानि दादशाहे खापण्डनब्र धुपांख्य २

¢ [ब 8 3

नाचनं ॥३ ० त्त्नोदादादि प्रो तकमं बिना क्म नान्यत्डयात्कद तकम्‌ च । सथ्पाषात्र -यावन्न क्रियते पित्रोद दिप्र

शी

हि हि स्य पुत्रा शां दशर त्रप्‌ ।३९॥ 9 ध्वंमेतदशादाच पतु; स्यौददन याद्‌ । द्हनादहस्तदार पुत्रा स ॐ 9

४५

$ $ हिणोऽपि च ॥ [ त्रिदिनं प्रारन्यादीना त नब स्प स्याद तिना विप ॑ 0 ष । 1] तात यनयो प । ध म ॥ पि येत्‌ अ्रतीतान्यपि -गे ््यान्मासिकानि थ | शः पत्र १२९ च्त।९> 4 = ४ स॒ कारप्रा्षानि चाल्यानिं कु्याखथमवस्परे । न यादत्सरादृष्व क भ ्रपिवामहपर्यन्तं प्र तस्यैव सुतादयः । सपिण्डीकरण इयुस्वदूष्व त पिह; सपिण्डनं पासि्िमिः पितामहादिभिः 1 तदेव दि" भवच्छर् क पी पिता विपे येव पि्यमानि पितामहे । तत्र देयाक्यः पण्डा _ ^ पेता

8)

< | > ५ द = पिधीयते ३६५

। पितामहस्य च । ततस्तु तप्पितुैकं प्र तस्थरः |

[&: डौ दश्वा तु वित्र पिः पितामहस्य च । ध) वस्थितः ॥४० (शि ~अ प्रपि पषडानामकेनपि सपिण्डने । पिदत्वमर्तुते भ्र त इति धमां व्यव

(9 , पितामह

| # ् १ ट यथावि । र्ध 18२ ` वरत् पिदरमैव विधन्तेऽपि त्रयो यदि । पोडशभराद्पयन्त पीस स

| , सपिण्डने ॥४९॥ चितामहस्तथा बाऽ्पि विधते प्रपितामहः । ततीयस्येव ते देयाङ्गयः ` पिण्डाः सप्‌

पिकी ककत - >

| 6.0- 48081118 ॥/81) (0661100. 1911260 0/ 66810011

कै ५. क क तः न

४ धि न ॥ि