पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृति: *

१२७ नकेषु च ॥२॥ विवाहे नियतं नान्दीश्राद्धमेतेषु शस्यते । प्रवेशं च नवोढायाः स्वस्तिवाचनपूर्वकम् ॥ अन्यान्यत्र वदन्त्येके नान्दीश्राद्ध महर्षयः यागे च प्रथमे वेदस्वीकारे च महामखे ॥४॥ मातृवर्गादितः कुर्यापितुर्मातामहस्य च । नवैते पितरो वृद्धिश्राद्ध सद्भिरुदीरितम् ॥५॥ कन्यादाने च वृद्धौ च प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वांस्तच्चावरोहणं क्रमात् ॥६॥ इति नान्दीश्राद्ध पितरः प्रकरणम् । १८ ।। +

==

(अथ विवाहहोमोपरिवर्त्यप्रकरणम् १६) नान्दीश्राद्ध कृते यावद्देवकोत्थापनं मवेत् । ब्रह्मयज्ञश्च नै श्राद्ध वेदाध्ययनमेव च ॥१॥ शवेक्षणं स्वधाकारं श्मश्रुकेशनिकृन्तनम् । सीमातिक्रमणं चैव श्राद्धभोजनमेव च ॥२॥ न कुर्याच्छुभकर्ता च सपिण्डा अपि चैव हि । यस्तु वै कुरुते मोहादशुभं स च नै लभेत् ॥३॥ बैं विवाहे चोपनयने कृते चौले सुतस्य च । त्यजेत्पिण्डास्तिलाश्राद्ध करकं चाव्दमध्यतः ॥४॥ मातापित्रोताहे च गयाश्राद्ध' महालये । दद्यापिण्डान्कृतोद्वाहः श्राद्ध वन्येषु वर्जयेत् ॥५॥ नान्दीश्राद्ध कृते विप्रस्तथा चैव तु पैतृके । प्रेतत्पिण्डे प्रदत्ते तु नैव कुर्यादुपोषणम् ॥६॥ इति विवाहहोमोपरिवयं प्रकरणम् ॥ १६ ॥ । (अथ प्रेतकर्मविधिप्रकरणम् २०) प्रेतकमौरसः पुत्रः पित्रोः कुर्याद्यथाविधि । तदभावेऽधिकारी स्यात्सपिण्डो वाऽन्यगोत्रजः ॥१॥ याम्ये चैव तु विप्रस्य शिरः कृत्वा मृतस्य च । प्राच्यां वाऽथ दहेदेष विधिः स्याद्वङ्घचस्य तु ॥२॥ दहनादि सपिण्डान्तं कुर्याज्ज्येष्ठोऽनुजैः सह । ज्येष्ठश्चेत्संनिधौ न स्यात्कुर्याचदनुजोऽपि वा ॥३॥ ईषद्वस्त्रावृतं प्रेतं शिखासूत्रसमन्वितम् । दहेन्मन्त्रविधानेन नैव नग्नं कदाचन ॥४॥ प्रथमेऽहनि कर्ता स्यायो दद्यादग्निमौरसः । सर्व कुर्यात्सपिण्डान्तं नान्योऽन्यं दहनं विना ॥५॥ स्वगोत्रो वाऽन्यगोत्रो वा यदि स्त्री यदि वो पुमान् । प्रथमेऽहनि यो दद्योत्स दशाहं समापयेत् ॥६॥ अपुत्रश्चेन्मृतस्यैवं विधिरुक्तो महर्षयः । दाहं पुत्रवतः कुर्यात्पुत्रः स्यात्संनिधौ भवेत् ॥७॥ पुत्रं विनाग्निदोऽन्यश्चेदसगोत्रो यदा भवेत् । कुर्याद्दशाहमाशौचं स चापि हि सपिएडवत् ॥८॥ पुत्राभावेऽग्निदः कुर्यात्सकलं प्रेतकर्म च । तस्मात्पुत्रवतोऽन्यश्चेद्विना दाहाग्निसंचयम् ॥६॥ अस्थिसंचयनादर्वाग्ज्येष्ठश्चेदागतः सुतः । वासो धृत्वाऽऽदितः कर्म ज्येष्ठः कुर्यायथाविधि ॥१०॥ अस्थिसंययानावं ज्येष्ठश्चैवाऽऽगतोऽपि चेत् । कुर्यादग्निप्रदः पुत्रो दशाहान्तं स कर्म च ॥११॥ संस्कृतस्यानुमन्त्रेण येन केनापि चैव हि । संस्कृच्चि पुनः प्रत तिलान्ताजादिकं चरेत् ॥१२॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri