पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः

  • लघ्वाश्वलायनस्मृति: *

१२६ अलामे सुमुहूर्तस्य विघ्नं यः कुरुते यदि । स्वधया तु विवाहस्य न स पश्येच्छुभं क्वचित् ।।७।। विघ्नमाचरते यस्तु यज्ञस्योद्वाहकस्य च । पात्रायाश्चैव धर्मस्य स याति नरकं ध्रुवम् ॥७॥ ऊढाया दुहितुधानं नाद्याद्विप्रः कथंचन । अज्ञानाद्यदि भुञ्जीत नरकं प्रतिपद्यते ॥८॥ इत्याश्वलायनस्मृतौ विवाहप्रकरणम् ॥१३॥ 1 %DDDD (अथ पत्नीकुमारोपवेशनप्रकरणम् १६) संस्कार्यः पुरुषो वाऽपि स्त्री वा दक्षिणतो भवेत् । संस्कारकस्तु सर्वत्र तिष्ठेदुत्तरतः सदा ॥१॥ धर्मकार्येषु सर्वेषु व्रतोद्यापनशान्तिषु । वामे स्त्री दक्षिणे कर्ता स्थालीपाके तथैव च ॥२॥ मार्जने चामिषेके च कन्यापुत्रविवाहके । आशीर्वचनकाले च पनी स्यादुत्तरे सदा ॥३॥ विच्छिन्नवाहिसंघाने कन्यादाने वरार्चने । नवोढाप्रवेशे पत्नी दक्षिणे स्वयमुत्तरे ॥४॥ आरम्याऽऽधानकं कर्म यावन्मौञ्जीनिवन्धनम् । कर्ता स्यादुत्तरे तावत्पत्नी पुत्रस्य दक्षिणे ॥५॥ पत्नी विना न तत्कुर्यात्संस्कारं कर्म यच्छिशोः । पन्यां चैव तु जीवन्त्यां विधिरेष उदाहृतः ॥६॥ इत्याश्वलायनस्मृतौ पत्नीकुमारीपवेशन प्रकरणम् ॥१६॥

==

(अथाधिकारिनियमप्रकरणम् ॥ १७) सुतसंस्कारकर्माणि पिता कुर्यात्समार्यकः । तदभावेऽधिकारी च कुर्यादेव स चापि हि ॥१॥ पिता यस्य मृतश्चेत्स्यादधिकारी पितामहः । तदभावे तु वै भ्राता पितृव्यो गोत्रजो गुरुः ॥२॥ वै व्रतबन्धे विवाहे च कन्यायाश्चापि वै तथा । सपत्नीको वाऽपत्नीक: सोऽधिकारी भवेदिह ॥३॥ वै संस्कार्यस्य च वै यस्य यदि माता विपद्यते । पत्नी विनेति नियमः सद्भिश्चैवात्र नोच्यते ॥४॥ गृहस्थो ब्रह्मचारी वा योऽधिकारी स एव हि । संस्कुर्यादय वा बाह्मणो ब्रह्मसंभवम् ॥५॥ इत्याश्वलायनस्मृतावधिकारिनियम प्रकरणम् ॥१७॥ च (अथ नान्दीश्राद्ध पितृप्रकरणम् १८) भय नान्दीश्राद्धपूर्वककर्मापयाह । आधाने पुसि सीमन्ते जातनामनि निष्क्रमे । अन्नप्राशनके चौलें तथा चैवोपनायने ॥१॥ ततथैव महानाम्नि तथैव च महावते । अयोपनिपगोदाने समावर्त- CC.O- Jangamwadi Math Collection. Digitized by eGangotri