पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

^ # + ॐ क किक कि क न कक 9 म ककत

श्रतरिसंहिता # [ अष्टादशस्पृति


>-- (1 थि सरगलोके मदीयते ॥२६। ; । दिन्पवर्षसहस्ञाणि सखर्गलोके महीयते ।॥२६॥

वमे सं समावाय भान इ | । नृपत्वं च पुनः कोशं सम्रद्धयेत्‌ ॥२७॥ हेरा युती यम्‌ वं ्बदधिशअपक्षपातोऽथिषुराषट रचापंचेवयज्ञाःकथितानपाणां्‌ ु्ट्दण्डासुनस्वपलानयविनकाशयचः | तुसदसष (प्लवन्ति द्विजोत्तमाः ॥२६॥ य्मजापालने पुरं प्ा्ठुबन्तीह पाथिवाः । न त करतुसदसण < ति, अरलामे देषखातानां हदेषु च सरभ्पु च । उद्धत्य चतुरः पिष श नते णां ९ वसाथ॒क्रमखडमल्जामूतरविटकणव्रिएनखाः । रलेषास्थिद्षिकराः स्वेदो दवादशेते टृणां मलाः ॥३१॥ वणां षणां करमेरव शुद्धिरुक्ता मनीषिभिः । ृद्रारिभिष पू पायुर च वारिणा ॥३२॥ | शचं मङ्गलमायास अन्याऽसहा दमः । लकणानि च विप्रस्य तथा दान्‌ श ॥३३। न गुणन्युणिनो हन्ति स्तौति चान्यान्युणानपि । न हसेचान्यदोषांच साऽनश्या परकीतिता ॥३४ ॥ अमच्यपरिहारथ संपर्ग्ाप्यनिन्दितेः । आचारेषु व्यवस्थान्‌ शोचमित्यभिधीयते ॥३५॥ ्रशस्ताचरणं ` नित्यमप्रशस्तमिवजंनम्‌ । एतद्वि मञ्जरं प्रोक्त मृषिभिधमंदरिभिः ॥३२६॥ शरीरं पीड्यते येन शुभेन तशुमेन बो । अस्यन्तं तम कुवीत अनायासः स उच्यते ॥२७॥ धथोलननेन कर्व॑व्य; संतोषः सवेवस्तुषु । न स्पतपरदोरेषु साऽस्एृशा परिकीतिता ॥३८॥ , बाह्ममाध्यासिकं बाऽपि दुखत्यायते परे; । न इष्यति न बा हन्ति दम इत्यभिधीयते ॥३8॥ अहन्यहनि दातव्यमदीनेनान्तरात्मना । स्तोकादपि प्रयरनेन दान मित्यभिधीयते ॥४०॥ परस्मन्बनधुवगे दा मित्रे द्वेष्ये रिपौ तथा । आत्मवद्वतिंतव्यं हि दयेषा परिकीर्तिता ॥४१॥ | यग तेरंचशे्य्तो गृदस्थोऽपि मवेदृदविजः । स गच्छति परं स्थानं जायते नेद वे पुनः ॥४२॥ । अनिहोत्रं तपः सत्यं वेदानां चेव पालनम्‌ । आतिथ्यं वेशवदेवशदृष्टमित्यभिधीयते ॥४३॥ बापीडूपतडागादि देवतायतनानि च । भननप्रदानमारामः एत॑मित्यभिधीयते ॥४४॥ ` इषं पूतं ्रकर्तन्यं ज्ादमयेन प्रयलतः। इष्टेन लमते खगं पूर्तेन मोकमाप्लुयात्‌ ॥४५॥ | | । |

प त 1 1 ए 7)


| {1 2 ह { 3 १ ¦


[गा Bharath Nagaraj Rao (सम्भाषणम्) ~

जक कक + = ॐ = =

~= कि क क

त को भ य

इष्टापूतौ द्विजातीनां सामान्यो धमसाधनौ । अधिकारी भवेच्छरः पूते धर्मे न वैदिके ॥४६॥ यभान्सेवेत सततत न नित्यं नियमान्बुधः । यमान्पतत्यङ्कबणि नियमन्केवल्लान्भजच्‌ ॥४७॥ गाचशंस्यं चमा सत्यमर्दिसा दानमाजवम्‌ । प्रीतिः प्रसादो माधुयं मार्दवं च यमा दश ॥४८॥ ` शौचमिज्या तपो दानं स्वाभ्यायोपस्थनिग्रदः । व्रतमौनोपवासाश्च स्नानं च नियमा दश ॥४६॥ रहति शम्यं तीथवारिषु मज्जयेत्‌ । युदय निमज्जेत अष्टभागं लभेत सः ॥५०॥ मातरं पितर वाऽपि भ्रातरं सद्द गुरु । यघदिश्य निमज्जेत द्वादशांशफफलं लमेव्‌ ॥५१॥ अपत्ेशे कतव्यः पुतरप्रतिनिषि; सदाः । पिण्डोदकरियाहेतोय्॑माततस्मात्मयत्नतः ॥५९॥ ` पिता पुत्रस्य जातस्य परयेच्येज्जीवतो यलप । ऋणमसमिन्संनयप्नि अमृतत्वं च गच्छति ॥५२॥ | जातमात्रेण पुत्रेण पिठणामवृणी पिता । तद्वि शद्विमामोति नरकात्रायते हि सं ॥१४॥ जायन्ते बहवः पुत्रा यद कोऽपि गयां व्रजेत्‌ । यजते चाधामेधं च नीं वा वृषधत्छजेत्‌ ॥५५॥

((.0- 481048111/820॥ 4811 01160101. 10411260 0४ 6810011