पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः]

  • अत्रिसंहिता । *

8 काक्षन्ति पितरः सर्वे नरकान्तरभोरवः । गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥५६॥ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । गयाशीष पदाऽऽक्रम्य मुच्यते ब्रह्महत्यया ॥२७॥ महानदीमुपस्पृश्य तर्पयेपितृदेवताः । अक्षयाल्लभते लोकान्कुलं चैत्र समुद्धरेत् ॥८॥. शङ्कास्थाने सनुत्पन्ने भक्ष्यभोज्यविवर्जिते । आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु ॥५॥ अक्षारलवणं सैकं पिवेद्बाही सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पी वा ब्राह्मणः पयसा सह ॥६०॥ मद्यपाण्डे द्विजः कश्चिदज्ञानात्पिरते जनम् । प्रायश्चित्रं कथं तस्य मुच्यते केन कर्मणा ॥६॥ पलाशविल्वपत्राणि कुशान्नमान्युदुम्बरम्। काथयित्वा पिवेदपस्त्रिरात्रेणैव शुध्यति ॥६२॥ सायं प्रातस्तु यः संध्या प्रमादाद्विक्रमेत्सकन । गायत्र्यास्तु सहस्रं हि जपेत्स्नात्वा समाहितः ॥६३|| शोकाक्रान्तोऽथवा श्रान्तः स्थितः स्थानजाहिः। ब्रह्मकूर्च चरेद्भस्या दानं दत्त्वा विशुध्यति ॥६॥ गवां शृङ्गोदके स्नात्वा महाना पसंगमे । समुद्रदर्शनेनैव व्यालदष्टः शुचिर्भवेत् ॥६॥ वृकश्चानशृगालैस्तु यदि दष्टश्च ब्राह्मणः । हिरण्योदकसंमिश्रं घृतं प्राश्य विशुध्यति ॥६६॥ वामणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ।।६७॥ सतश्वशुना दष्टस्त्रिरात्रमुपवासयेत् । सघृतं.. यावकं प्राश्य वाशेषं समापयेत् ॥८॥ मोहात्प्रमादात्संलोमातभङ्गं तु कारयेत् । त्रिरात्रेणैव शुध्येत पुनरेव व्रती भवेत् ॥६६॥ ब्राह्मणानं यदुच्छिष्टमश्नात्यज्ञानतो द्विजः। द्विनद्वयं तु गायच्या जपं कृत्वा विशुध्यति ॥७०॥ क्षत्रियान्नं यदुच्छिष्टमश्नात्यज्ञानतो द्विजः । त्रिरात्रेण भवेच्छुद्धिर्यथा क्षत्रे तथा विशि ॥७॥ अभोज्यानं तु भुक्तानं स्त्रीशूद्रोच्छिष्टमेव वा । जग्ध्वा मांसमभक्ष्यं तु सप्तरात्रं यवान्पिवेत् ॥७२॥ शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टं तु संप्राश्य षण्मासान्कृच्छ्रमाचरेत् ।।७३॥ असंस्पृष्टेन संस्पृष्टः स्नानं तेन विधीयते । तस्य चोच्छिष्टमश्नीयात्षण्मासान्कृच्छ्रमाचरेत् ।।७४॥ अज्ञानात्माश्य विएमूत्रं सुरासंस्पृष्टमेव च । पुन: संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥७॥ वपनं मेखलादण्डं #क्षचर्यव्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥७६॥ गृहशुद्धिं प्रवक्ष्यामि अत्यश्वशवदूषितोम् । प्रायोज्यं मृन्मयं भाण्डं सिद्धमन्नं तथैव च ॥७॥ गृहानिष्क्रम्य तत्सर्व गोमयेनोपलेपयेत् । गोमयेनोपलिप्याय च्छागेनाऽऽञापयेत्पुनः ॥७॥ बाम मन्त्रैस्तु पूतं तु हिरण्यकुशवारिभिः । तेनैवाभ्युक्ष्य तद्वेश्म शुध्यते नात्र संशयः ॥७॥ राज्ञाऽन्यैः श्वपचैर्वाऽपि बलाद्विचालितो द्विजः । पुनः कुर्वीत संस्कारं पश्चात्कृच्छ्त्रयं चरेत् ॥८०॥ शुना चैव तु संस्पृष्टस्तस्य स्नानं विधीयते । तदुच्छिष्टं तु संप्राश्य यत्नेन कृच्छ्रमाचरेत् ॥८१॥ अतः परं प्रवक्ष्यामि सूतकस्य विनिर्णयम् । प्रायश्चितं पुनश्चैव कथयिष्याम्यतः परम् ॥८॥ एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । पहात्केवलवेदस्तु निर्गुणो दशमिर्दिनै ।।८३॥ तिनः शास्त्रपूतस्य आहितामेस्तथैव च । राज्ञस्तु सूतकं नास्ति यस्य वेच्छति बामणः॥८॥ ब्राह्मणो. दशरात्रेण द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुष्यति ॥८॥ . .. CC.O- Jangamwadi Math Collection. Digitized by eGangotri