पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पि ॐ चै

ॐ“ ततपद्बरह्मणे नमः| महष्येतनिप्रणीता ~ ®

अतिसंहिता ।

. - 9 -- ¦ 'हुवाभिहोत्रमा मीनमत्रि वेदविदां बर । सर्वशास्लविधिज्ञातमृषिभिथ नमस्कृतम्‌ ॥१॥ नमस्रसय ५ चते सव इदं व्रचनमनुवन्‌ । हिताथं सर्वलोकानां भगदन्कथयस्व न; ॥२॥ त यन्मे पृच्छथ संशय । हिताथं संप्रबच्याभि यथादष्टंयथाश्रतम्‌ ।॥३॥ ता वान्युपस्यरय सवान्देवान्प्रणम्य च ।` जप्ता तु सर्वघ्रक्तानि सवंशान्ञाजुसारवः ॥४॥ सवपापहर नित्य सवेसंशयनाशनम्‌ । ` चतुर्णामपि वर्णनाम; शा्जमकल्पयत्‌ ॥५॥ | येच प्रापछृतो लोके ये चान्ये ध्मदूषकाः । सरवे; पापैः -्यु्यन्ते भरत्वेदं शाह्ञयुततमम्‌ ॥६॥ तस्मादेद ॒वेद्विद्धिरध्येरन्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सदवत्तम्यश्च धर्मत ` ॥७॥ अहृलीने हसदतते जडे शूद्रे शठे द्विजे । पतेष्वेव न -दातव्यमिदं शरं दविजाचमेः ॥८॥ एकमप्यत्र यस्तु गुरुः शिष्ये निवेदयेत्‌ । प्रथिष्यां नास्ति तद्रव्यं यह्वा ` यनणी भवेतं । 6। । एकरा्रदातारं यो गु न) भिमन्यते । शनां ` योनिशतं गत्वा चाण्डालेष्वपि जायते ॥१०॥ वेदं गृहीत्वा यः काञच्ञास्त्रं चेषापमन्यते । स सथः. पशुतां याति संमवनेकषिंशतिप्‌ ॥११॥ स्वानि कमांशि इवांणा दरे सन्ोऽपि मानवाः । प्रियो मवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥१२॥ कमं विप्रस्य यजनं दानमध्ययनं तपः । प्रतिग्रहोऽभ्यापनं च याजनं चेति यृत्तयः ॥१३॥ । कत्रियस्यापि पजन दानमभ्ययनं तपः । शख्रोपजीवनं भूतरपणं वेति त्तयः ॥१४।॥ | दानमध्ययनं वार्ता यजनं चेति वै विशः । शूद्रस्य वातां शुभरषा दविजानौ कारुकर्म च ॥ ११॥ मष धमाऽमिदितः सुं स्थिता यत्र वर्शिनः बहुमानमिह प्राप्यं प्रयान्ति परमां गतिष्‌ ॥१६॥ ्‌ ये - स्वधर्मेभ्यः परधम व्यवस्थिताः । तेषां शास्त्रे राजा खर्गलोक् महीयते ॥१७॥ ` आत्मीये तो धः शुद्रोऽपि स्वर्गमश्नुते । परधर्मो भवेश्याज्यः सुरूपपरदार्वत्‌ ॥१८॥ । बष्यो राज्ञा स वें शद्रो जपहोमपर्य यः । ततो राषटस्य हन्ताऽतौ यथा वहने वै जलम्‌ ॥१९॥ ्गरहोऽव्यापनं च तथऽविक्रपविक्रयः । याज्यं चतुर्भरप्येतैः धुपरिटपतनं स्पतम्‌ ॥२०॥ ्‌ छ , लकया लगणेन च । उह श्रो भवतति ब्राहमयः षौरविक्रयात्‌ ॥२१॥ वानभीयाना यत्र मैत्रा द्वनाः |तं ग्रामं दण्डयेद्राजा चोरभक्तपरदं बुधैः ॥२२॥ | विडद्धोज्यमविदसो ष रषु अञ्जते । तेऽप्यनाब्षटिपिच्छन्ति महद्वा जायते भयम्‌ ॥२३॥ बराहणान्वेदनिहुषः सव॑शाज्ञविशारदाच्‌ । तत्र॒ वर्षति पर्जन्यो चतरैतानूजयेमप ` ॥२४ ` जेयो लोकाज्ञयो वेदा आशमाश् तयोऽग्रथः । एतेषा रवणार्थाय संखा जाहमणाः पुरो ॥२५॥

((.0- 421048111/820| 181 0601010. [10411260 0 €810011