पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः उभे सत्ये क्षत्रियाद्यप्रवृत्ते मोहो मृत्युः सम्मतोऽयं कवीनाम् । प्रमादं मृत्युमहं ब्रवीमि सदाप्रमादममृतत्त्वं ब्रवीमि ॥ प्रमादाद्वा असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च । न वै मृत्युर्व्याघ्र इवात्ति जन्तू- न्नाप्यस्य रूपमुपलभ्यते ॥ 331 इति भारतोक्तिरपि मानम् । मृत्युर्नाम्तीति तवोपदेशं देवासुरा अमृ- .त्यवे ब्रह्मचर्यमाचरन्नति च यदिदं शृणोमि तत्तयोर्मध्ये कतरत्सत्यम् ? उभयं न हि सत्यम् ; विरोधात् । मृत्योर्नांस्तित्वे तदभावाय ब्रह्मचर्यं म युक्तम् । अस्तित्वे तु न नास्तित्वमिति भावः । केचिद्वेदोक्तेन कर्मणाऽमृत्युर्मोक्षो भवतीत्याहुः । अपरे त्वात्मव्यतिरेकेण द्वितीयमप - श्यन्तो मृत्युर्नास्तीत्याहुः । तत्राद्यपक्षो मृत्योस्तात्विकत्वपक्षस्वीकारे- णेति स न युक्त इत्याशयेनाह--उभे इति । उभे सत्ये प्रवृत्ते सत्यतया प्रवृत्ते, नच विरोधः ; यतो मृत्युः संसारः सत्य इति मूढानां संमतम् ; कवीनां तु मृत्युर्मोहो मिथ्याज्ञानमनात्मन्यात्माभिमान इत्यादि सम- तम् । तथाच मिथ्याज्ञानं भ्रम इत्यमृत्युरेव सत्यः तेषां कवीनां मध्येऽहं प्रमादं स्वाभाविक 'ब्रह्मभावात्यच्यवरूपामनवधानतां ब्रह्मा- त्मैक्यरूपावधानविरोधिम्वरूपमुक्त मोहस्यापि मूलं भावरूपमज्ञानं मृत्युं ब्रवीमि । अप्रमादमुक्तप्रमादशून्यमात्मस्वरूपं सदातनमुक्तप्रपादस्य मिथ्यात्वादमृतत्वं ब्रवीमि । 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि- प्पद्यते' 'नीहारेण प्रावृता जल्प्या ' इत्यादिश्रुतेः । तथा च मृत्युरूपः 9 1 लक्ष्यते-ग. " स्वाभविक व्र-ग.