पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

328 सव्याख्यायामद्वैतसिद्धौ प्रथमः , कत्वस्य च युक्तत्वात् । तथाच क्षत्रियस्यैव शूरतमत्वमिव ब्रह्मण एव सत्यत्वं शब्दार्थः । अथ न निर्धारणमित्यत्र तुष्यसि तुष्य ; तथापि देवदेवेत्या दावाराध्यत्वमिव प्रकृतेऽषिष्ठानत्वं षष्ठ्यर्थः; रूप्यादेः सत्यं शुक्तयादीत्यादौ तथा प्रतीतेः । शुक्तिरूप्यमित्यादाविवारोप्यत्वं तु न तदर्थः ; त्वयाप्यनङ्गीकारात् । ब्रह्मणः सत्यस्वरूपत्वस्य लोके सन्दि- ग्घत्वेन तस्यैव लोकसिद्धव्यावहारिकप्रपञ्च सत्वानुवादेन श्रुतिप्रतिपाद्य- त्वेन तद्विरोधाच्च || ' सत्यं ज्ञान 'मिति सत्यस्वरूपस्य ब्रह्मलक्षणस्योक्तयापि दृश्यं मिथ्या; अन्यथा तत्रातिव्याप्तः । ननु - बृहदारण्यके 'तस्य ह वा एतस्य ब्रह्मणो नाम सत्य ' मिति, 'तानि ह वा एतानि त्रीण्यक्षराणि. सत्ताय `मिति ' तद्यत्सत्तदमृतमथ यत्तन्मर्त्यमथ यद्यन्तेनोभे यच्छती ' त्यनेनामृतमर्त्यशब्दितमुक्तामुक्तनियन्तृत्वं सत्यत्वं ब्रह्मणीत्युक्तेः प्रपञ्च- सत्यत्वेऽपि न दोषः ; 6 ' सत्ये प्रतिष्ठितः कृष्णः सत्यमस्मिन् प्रतिष्ठितम् । सत्तासत्ते च गोविन्दस्तस्मात्सत्यं सतां मते || इति भारतोक्तेश्च ! न च - रूढार्थ योगत्यागः; 'यदाजिमीयु- स्तदाज्यानामाज्यत्व' मित्यादाविव निरवकाशश्रौतयोगबाधायोगात् । 'शास्त्रस्था वा तन्निमित्तत्त्वात् ' इति जैमिनिसूत्रे यवमयश्चरुरि- त्यादौ प्रियङ्कादिकं दीर्घशूकादिकं वा ग्रवशब्दार्थ इति संशये, 'यदान्या ओषधयो म्लायन्ते अथैते मोदमानास्तिष्ठन्ती' त्यादिवाक्य- शेषेण दीर्घशूकादिकमेव, न तु पृथग्जनप्रसिद्ध्यान्यत् । शास्त्रार्थसन्देहे शास्त्रस्था प्रसिद्धिर्हि निर्णायिका; तस्या लोकप्रसिद्व्यपेक्षया बलवत्त्वेन 1 सत्ताया-ग.