पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतयित इति मत- निरासार्थ लौकिकपरमार्थरजततादत्म्येनापि प्रतीयत इति प्रति- 64 2 प्रपञ्चवृत्तित्वशङ्कायां स्वरूपावच्छेदकत्वपक्षीयदोषात् तन्निरासार्थं प्रपञ्चे मिथ्यात्वरूपबाध्यत्वनिश्चयापेक्षया अन्योन्याश्रय इति वाच्यं ; येन हि रूपेण यद्यत्र निश्चितं न तेन तस्य तत्राभावधीः । प्रकृते च वियत्त्वाद्यवच्छिन्नवत्त्वेन वियदाद्याधकरणं निश्चितं न तूक्तपारमार्थिक- त्वावाच्छन्नत्वेन, वियदादौ पारमार्थिकत्वस्य संदिग्धतया तद्वच्छि- न्नवत्तया तत्र संशयस्याप्यौचित्यावर्जितत्वात् संशयान' प्रत्येव प्रकृ- तानुमानसाफल्यात् । स च अभावः अधिकरणात्मकः चित्स्वरूपश्चेत्या- रमार्थिकः नांचेत्तदन्यः । यत्तु तादात्म्येन ब्रह्मणो दृश्यसंबद्धत्वाद्य- द्यप्यबाध्यस्वरूपं ब्रह्म वियत्त्वादितुल्यं; तथाऽपि तेनैवाभावो निवेश्य: अन्य स्वरूपावच्छिन्नाभावस्य बाध्यत्वात् प्रतियोगिसत्त्वाविरोधित्वाद्या- पत्तिदृष्टत्वादिति श्रीमदा श्रमादिभिरुक्तं तन्मिथ्याप्रतियोगित्वान्मिथ्यात्वे सत्यावच्छिन्न प्रतियोगिताकत्वात्सत्यत्वं किं न स्यात् । तस्मात् अभावमिथ्यात्वादौ प्रतियोग्यादिमिथ्यात्वादिकमप्रयोजकमित्यभिप्राय- कम् । अन्यथा मिथ्याप्रतियोगिकत्वान्मिथ्यात्वस्य दुर्वारत्वात् । इदं तु तत्र चिन्त्यं - - तादात्म्य संबन्धावच्छिन्नावच्छेदकत्वानवेशे स्वरूपेण पारमार्थिकत्वेन वा प्रतिपन्नोपाधावभाव इति पक्षयोरुपपादनासंभवः । ऐक्यसंबन्धेन तन्निवेशे उक्तरीत्या सिद्धसाधनं, उक्तविशेष्यतानिष्ठाव- च्छेदकतानिवेशे तु अभावासत्यत्वाप्रतिक्षेपः व्यधिकरणधर्मावाच्छन्ना- भावानभ्युपगमोक्तिविरोधश्च । तस्मात् स्वरूपेगाभाव इति पक्ष मेवादाय तैस्तथोक्तम्। एकेनैव स्वरूपेणाभावमादाय सर्वत्र मिथ्यात्वं वक्तुं शक्यते इति तत्र भावः । पारमार्थिकत्वेनाभावपक्षस्योपपादनं तु यथोक्तमेव 4 1 तत्संशयानं. 2 ब्रह्मणि. अबाध्यत्वात्. 4 अपारमार्थिकत्वेन. 3 3