पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

262 सव्याख्यायामद्वेतसिद्धौ [ प्रथमः प्रवृत्तो यो बिभीयात् । अद्वैतवाक्यस्य च षविधतात्पर्यलिङ्ग- वत्तया बलवत्त्वेनाविद्यकद्वैतप्रतिपादकत्वं सृष्टयादिवाक्यानामिति श्रवणस्वरूपनिरूपणे वेदान्तकल्पलतिकायामभिहितमस्माभिः । इहाप्यभिधास्यते षविधतात्पर्यलिङ्गानि प्रदर्शयद्भिः । अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञयोपक्रमात् 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसी' त्युपसंहाराच्चाद्वैतस्यैव महा- प्राकरणिकतया तदनुसारेण तद्वाक्यस्थपदानां व्याख्येयत्वाव- मिति न कालसंसर्गधीः, तथाचाखण्डसदेव सदेवेत्यादेरर्थ इत्यैतरेयक- भाष्यरीतिराश्रीयते तदा नाग्रादिपदप्रयुक्त शङ्केति ध्येयम् ॥ 3 ननु – अतात्विका 'द्वैतमद्वैतवाक्यस्य तात्विकद्वैतं द्वैतवाक्य- स्यार्थोऽस्तु; स्वतः प्रामाण्याविशेषात्, द्वैतवाक्यमध्यस्थाद्वैत वाक्यस्यो- पांशुयाजवाक्यमध्यस्थ विष्ण्वादिवाक्यवत्स्तुत्यादिपरतया नेतुं शक्यत्वा- चेत्यत आह -- अद्वैतवाक्यस्येत्यादि । आविद्यकेति । फलव- त्सन्निषायफलं तदङ्गामति न्यायेन द्वैतवाक्यानामद्वैतवाक्यशेषत्वासदनु- सारेण कारणव्यतिरेकेण कार्य नास्तीत्यादिज्ञापनद्वाराऽद्वैत ब्रह्मण्येव सृष्ट्यादिवाक्यानां तात्पर्यम् । तदुक्तं शारीरकसंक्षेपे अस्यैव तत्वविनिवेदनशक्तिभाजः संसारमूलविनिवृत्तिफलप्रसूतौ । सामर्थ्यमस्ति पटुभिः परिबृंहितत्वाद्वे- दान्तभूमिगतपञ्चविधार्थवादैः ॥ सृष्टिस्थितिप्रलयसंयमनप्रवेशव्यापारजात- कथनच्छलतः प्रवृत्तैः । सानुग्रहादवगतिः खलु तत्वमादे- र्वाक्यात्परस्य घटते न ततोऽपरस्मात् || इति ॥ 1 तात्विका -क. ग. —