पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः त्वम् । ननु प्रतिपन्नोपाधौ त्रैकालिकनिषेधस्य तास्विकत्वे अद्वैतहानिः, प्रातिभासिकत्वे सिद्धसाधनं, व्यावहारिकत्वेपि तस्य बाध्यत्वेन तात्विकसत्वाविरोधितया अर्थान्तरम् । अद्वैत- श्रुतेरतत्वावेदकत्वं च तत्प्रयोगिनः प्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्यादिति चेन्न; प्रपञ्चनिषेधाधिकरणीभूत- ब्रह्माभिनत्वान्निषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम् । न च ताविकाभावप्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वापत्तिः; तात्त्विकाभावप्रतियोगिनि शुक्तिरजतादौ कल्पिते व्यभिचारात् । अतात्विक एव वा निषेधोऽयम् । अतात्विकत्वेऽपि न प्राति- भासिक: ; किन्तु व्यावहास्कि: ; न च तार्ह निषेधस्य बाध्य - , तादात्म्यं जायत इति यथाश्रुतविवरणोक्त्यनुसारेण स्वीक्रियते, तदा प्रतिपन्नोपाधीत्यस्य स्वप्रकारकवृत्तिविशेषोपाधीत्यर्थः । वृत्तेश्च विशे- व्यताप्रकारके यद्यपि नोक्तरूपे अहं सुखीत्यादिज्ञानस्थले वृत्त्यभा- वात् भ्रमे विशेष्यताद्यभावस्य उक्तत्वेन च चितस्तत्कल्पनावश्य- कत्वेन तव तदुभयवद्ज्ञानानुभवोपपत्त्या वृत्तेस्तत्कल्पने माना- भावात् । तथाप्यनुमित्यादिवृत्तेरेकानुयोगिकापरप्रतियोगिकसंसर्गविषय कत्वेनैव परामर्शादिकार्यत्वेन तदावश्यकत्वात् स्वाकारसंसर्गानुयोगि- त्वप्रतियोगित्वरूपे । तथाच वृत्तेराकाराख्यगौणविषयताश्रयस्य अवि- द्यातादात्म्यस्य शुद्धचित्यनुयोगित्व सत्त्वात् तन्निष्ठात्यन्ताभावप्रतियो- गित्वस्य च अविद्यायां सत्त्वात् तेन सम्बन्धेन तस्याः मिथ्या- त्वसिद्धिः । वस्तुतः स्वाधिकरणनिष्ठात्यन्ताभावेत्यादिलक्षणे प्रतिप- नेत्यादे: तात्पर्यस्य वक्ष्यमाणत्वान्न कोर्पि दोषः । त्वैकालिक- निषेधेति – अत्यन्ताभावेत्यर्थः । नाद्वैतहानिकरत्वमिति - निषे- 1 तत एव.