पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः तात्विकत्वादतात्विकेन तात्विक कार्यप्रतिबन्धस्यायुक्तत्वात् बौद्धेन दुष्टतया कल्पितस्य वेदजन्यज्ञानस्येव कल्पितदोषजन्यस्य द्वैतवि- ज्ञानस्य प्रामाण्यापात इति वाच्यम्; बौद्ध कल्पितस्य प्रातिभासिक- तत्सामग्रथव्यवहितोत्तरक्षणाऽप्रसिद्धिः । यदि च श्रुतिस्मृतिपुराणायु- क्तस्य प्रलयकालपरिमाणस्यानुरोधात्तार्किका दिमते परमाणुक्रिया इव मन्मतेऽपि सूक्ष्माविद्यावृत्तयः सुषुप्ताविव प्रलये स्वीक्रियते; अन्यथा प्रलयकाल एताबानिति परिमाणोक्करसंभवात्, अतएवाविद्यावृत्तिरपि प्रामाणिकी; अन्यथाऽविद्यादेः साक्षिभास्यत्वसम्भवेन तत्राविद्यायाः कारणत्वे मानाभावात् सुखम हमस्वाप्समित्यादिस्मृतिमूलसौषुप्ताविद्या- वृत्तौ बार्तिककृताऽनङ्गीकारात्, प्रलये तदावश्यकत्वेन तादृशकारणत्वस्य क्लप्तत्वे तु तत एव सृष्टिकाले तत्सम्भवादविद्या काराविद्यावृत्तेरेवाहङ्कार- सुखादिरूपविषयसहकृत विद्याहङ्कारादिविषयकत्वस्यासम्भवः, अविवा- दश्च वादिनां प्रलयकालीनेषु मूलकारणगतास्थिरकार्येषु ; साङ्ख्याभ्यां क्षणिकानां सत्वादिपरिणामानां तार्किकाभ्यां च परमाणुक्रियाणां स्वीकारात्, मीमांसकस्तु न मलयमनुमन्तेति' नात्र पुरस्क्रियते इति विभाव्यते, तदा न कोऽपि शङ्कावकाशः । प्रलयीयपूर्वहेतुकाविद्यावृत्ती- नामेव चरमाया वृत्तेरीक्षणहेतुत्वसम्भवादिति ध्येयम् ॥ - तात्विकत्वादिति । द्वैतविज्ञानप्रामाण्यापात इत्यप्रेणान्वयः । प्रामाण्यं तात्विकप्रामाण्यम् । ननु – दोषाणां तात्विकप्रामाण्याश्रय- प्रतिबन्धकानामपि सत्वात्कथं तदापत्तिस्तत्राह – अतात्विकेनेति । तात्विककार्येति । तात्विकविषयकज्ञानत्वरूप तात्विकप्रामाण्याश्रये - त्यर्थः । तेन तस्यायुक्तत्वे दृष्टान्तमाह - बौद्धेनेति । दुष्टतया - - 182 3 , , 1 विद्याया अहङ्कारादि-ग. 2 प्रलयमनुमन्यते - ग. प्रलयमन्तेति-क. ज्ञानरूप-ग.