पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

174 सव्याख्यायामद्वैत सिद्धौ [ प्रथमः

षेधस्य पारमार्थिकप्रपञ्चान्तरविषयताऽवश्यं वाच्येति – चेन भ्रमबाधवैय्यधिकरण्यापातेनास्य पक्षस्यानङ्गीकारपराहतत्वात् । अङ्गीकारेपि व्यावहारिकनिषेधे पारमार्थिकनिषेधत्वं न सम्भ- वति; अप्रतीतस्य निषेधायोगात् । प्रतीत्या सहाभ्यासाति- रिक्तसम्बन्धाभावेन पारमार्थिके प्रतीतत्वाभावात् । ननु – प्रधानाधिष्ठानयोः सादृश्याभावात्कथमध्यासः १ अथ निर्गुण- योरपि गुणयोः सादृश्यवदत्रापि किश्चित्सादृश्यं भविष्यतीति, तत्र ; निर्धर्मके ब्रह्मणि तस्याप्यध्यासाधीनत्वेनान्योन्याश्रयात् । यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणम्, व्यभिचारात् । तथापि निरुपाधिकाध्यासेऽन्वयव्यतिरेकाभ्यां तस्यावश्यमपेक्ष- णीयत्वात्, सोपाधिकेऽपि 'रक्तः स्फटिक' इत्यादौ द्रव्यत्वा- दिना सादृश्यस्य सत्वाञ्चेति–चेन; अविद्याध्यासस्यानादि- त्वेन कारणानपेक्षस्य सादृश्यानपेक्षत्वात्, अन्तःकरणाध्यासेऽ- प्य विद्यासम्बन्धित्वस्यैव सादृश्यस्य विद्यमानत्वात् । वस्तुतस्तु - न भ्रमे सादृश्यस्यापेक्षानियमः, निरुपाधिकेऽपि 'पीतः शङ्ख - प्रपञ्जान्तरविषयकेति । उक्तनिषेधप्रतियोगित्वेन प्रपञ्चान्तर विषयके- त्यर्थः । निरुपाधिकेऽपीति । न च - पीतः शङ्ख इत्यादौ नेत्ररश्मि - संस्पृष्टपित्तद्रव्यस्य शङ्खादौ संसर्गात्तदीयं पतित्वमनुभूयमानमारोप्यत इति सोपाधिकाध्यास एवायमिति – वाच्यम्; एतत्कल्पनायां माना- भावात् । परम्परासम्बन्धेन गोलकावच्छिन्नने त्रस्थपित्तादिदोषाणामेव शादौ स्मर्यमाणपीतत्वादिभ्रमहेतुत्वस्यैव प्रयुक्तत्वात् । अन्यथा पुरु- बान्तरेणापि तादृशपित्तस्य शङ्खादिस्थस्य ग्रहणापत्तेः । यदीयनेत्रस्थं तत्तेनैव गृह्यत इति नियमकल्पने गौरवात् । आदिपदग्राह्ये रूप्य 1 से त्ववि. 2 प्रपञ्चान्तरे - ख. ग. 3 ग्राह्यरूप्य -ग.