पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् —— त्संस्काराद्धमः; भ्रमात्पूर्व स्वस्य कार्यानुमेयसंस्काराभ्यास- नियमाभावादिति – चेन्न; शुक्तिरूप्यस्य कुण्डलाजनकत्ववचै- त्राभ्यस्तसंस्कारस्य मैत्रभ्रमाजनकत्वेऽपि वणिग्वीधीस्थरूप्यस्य कुण्डलजनकत्ववत्स्वेना ध्यस्तस्य संस्कारस्य वियदाद्यध्यासजनक- त्वोपपत्तेस्तत्प्रतीत्यभावेऽपि तदध्यासस्य पूर्व सत्वात्, कृत्स्न- स्थापि व्यावहारिकपदार्थस्याज्ञात सत्वाभ्युपगमात् । ननु - प्रातिभासिकरूप्ये त्रैकालिकनिषेधस्य त्वन्मते व्यावहारिकरू- प्यविषयत्ववद्व्यावहारिकप्रपञ्चेsपि 'नेह नाने' ति त्रैकालिकनि- $ 173

- शेषः । कार्यानुमेयसंस्काराध्यासनियमाभावादिति । यतः संस्कारः कार्यरूपलिङ्गैकगम्योऽतः प्रतीत्यभावात्पूर्व तत्सत्वे मानाभावादित्यर्थः । आगन्तुक दोषजन्यत्वाच्छुक्तिरूप्यादिकमिव चैत्राध्यस्तमैत्रसंस्कारो न कार्यविशेषजनकः : अध्यस्तत्वेऽपि वणिग्वी धीरूप्यमिवोक्तजन्यत्वा- भावात् स्वम्मिन्मैत्रेण कल्पितः संस्कार कार्यविशेषजनक इत्या- शयेनाह-~-न शुक्तीति । पूर्व सत्वादिति । न च – वियदादेरध्या- सत्त्वाभावेनैवोपपत्तेर्न संस्कारो वियदादिकार्यकल्प्य इति–वाच्यम्; दृश्यत्वादिना वियदादिमिथ्यात्वनिश्चयोत्तरं तदन्यथानुपपत्त्या तत्कल्प- नात् । वियदादिसत्यत्व मतेऽपि जन्यत्वेन विनाशित्वेन च श्रुत्यादिसिद्धस्य पूर्व कल्पीयस्य सूक्ष्मावस्थारूपो नाश एवोत्तरकल्पीयस्य प्रागभाव इत्यवश्यं वाच्यम् । 'तद्धेदं तव्याकृतमासीत् ' भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयत, इत्यादि श्रुतिस्मृतिभ्यो निरन्वयनाशासत्कार्य- वादायोगात् तथा च स एव नाशः संस्कारशब्देनास्माभिरुच्यमानः स्थूलावस्थवियदादिरूपेण जायत इति संस्कारहेतुत्वस्य दुर्वारत्वाच्च । 9 1 तस्य पूर्व ग