पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 सव्याख्यायामद्वैतसिद्धो [ प्रथम: -- साध्ये साध्य वैकल्यम् । न च - तात्विकसम्बन्धबाधे आध्या- सिकसम्बन्धसिद्धिः, तथाच संयोगसमवायातिरिक्ततात्विकसम्ब- न्धबाघपर्यन्तं नाध्यासिकसम्बन्धसम्भावना, तथाच कथमर्था- न्तरसिद्धसाधनसाध्यवैकल्यानीति – वाच्यम्; तात्विकसम्बन्ध- वेशे च सम्बन्धांशे परोक्षे व्यभिचारस्तदवस्थः, पक्षतावच्छेद के के लौकिकमानसापरोक्षत्वनिवेशे च चाक्षुषादिप्रमायां साध्यासिद्धिः, 1 2 १ | अस्मन्मते आश्रयासिद्धिश्चति बोध्यम् । कथं तात्विक इति । ननु - स्वसम्बन्धि समसत्ता कसम्बन्धविषयत्वं साध्यम् अतो बाधितसम्बन्ध- मादाय नार्थान्तरादीति चन्न; यत्किश्चित्म्ब सम्बन्धि समसत्ताकत्व निवेशे अर्थान्तरादितादवथ्यात् । ज्ञेयम्य व्यावहारिक प्रातीनि कान्यतरत्वात् । अथ यावत्म्वसम्बन्धि समसत्ताकत्वं निवेश्यम् ज्ञानभ्य सम्बन्धिनः सत्यत्वन सत्यः सम्बन्धः सिध्यतीति चन्न; ज्ञानज्ञयोभयसमसत्ताका- प्रसिद्धेः उपहितचैतन्यम्य ज्ञानत्वेनासत्यत्वादधन्तराद्यनुद्धाराच्च । स्वपदार्थम्याननुगतत्वेन दृष्टान्तीयसम्बन्धरूपत्वं बाधात् पक्षीय सम्बन्ध - रूपत्वे साध्यवेकल्यात् ॥ • अस्मिन्मते स्व. " ससम्बन्दि - ख. संशयस्य -क.ग. यत्तु अप्रिकर्षस्य सम्बन्धव्यापकत्वं निश्चित तन्निवृत्त्या पक्षे साध्याभावसिद्धिः तम्यां च सत्यां व्यभिचारशङ्क|विरसिद्ध्या तस्य तद्व्यापकत्वानश्चय इत्यन्योन्याश्रयादविपकृष्टानामपि सपत्नीनां सम्ब- न्धाभावाद्विप्रकृष्टानामपि गोगोमदादीनां सम्बन्धसत्वाच्च तर्काभावा- तम्य तद्व्यापकत्वं न निश्चतुं शक्यत इति तन्न; सम्बन्धो यदि विप्रकृष्टयाः [: म्यात् तदा हिमवद्विन्ध्ययोरपि म्यात् । तथाच भ्रम- मात्रोच्छेद इत्यायनुकूलतर्केण पूर्वोक्तनाविप्रकर्षम्य सम्बन्धव्यापकता- निश्चयेन व्यभिचारसंश्रयस्या' प्रयोजकत्वनान्योन्याश्रयानवकाशात् । + " सम्बन्धिसत्ताक -क.ख. 1 9 ' विषयकत्वं - ग. .