पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 69 तविशिष्टधीत्वात्, दण्डीति विशिष्टधीवत् ; गोमांचैत्र इत्यादेरपि पक्षकुक्षिनिवेश' एवेति न तत्र व्यभिचाराशङ्का । तथाच संयोग- ! समवायातिरिक्त सम्बन्धसिद्धिरित–चेन; प्रथमे द्वितीये चार्था- न्तरम् ; आध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोप- पत्ते: । द्वितीये परोक्षधीषु व्यभिचारश्च | तृतीये ब्रह्मज्ञानपर्य- न्ताबाधितत्वेन सिद्धसाधनमेव | सर्वथा अबाधितधीविषयत्वे बाघात् । विशिष्टधीत्वात् सप्रकारकत्वात् निर्विकल्पानङ्गीकारे धीत्वात् । दण्डीति । दण्डज्ञानयोर्विशिष्टधीपक्षतायां संयोगेन दण्ड- विशिष्टज्ञानमिति भ्रमो दृष्टान्तः । यत्वतत्वगेरनुगतत्वं तु यदुभय- विशेष्यविषेणकं यत् तत्तदुभयविषयताभ्यां निरूपित किञ्चिन्निष्ठसांस- र्गिकविषयताकमिति सामान्यतो व्याप्सौ, दण्डी पुरुष इति प्रमापि दृष्टान्तः सम्भवति । विशेषणविशेष्यसम्बन्धनिमित्तिका स्वीय विशेष्यविशेषणताश्रयनिरूपितसम्बन्धन विषयविधया जन्या । तेन संयोगज्ञानयोर्विशिष्टबुद्धौ संयोगादिजन्यत्वान्न सिद्धसाधनम्, न वा कालोपाधिविषया' जन्यत्वमादायार्थान्तरम् । अत्र म्वत्वाननुगमा- त्साध्याप्रसिद्धिः । न च संयोगसमवायम्वरूपसम्ब-धानिमित्तकत्वेन # पक्षविशेषणऽपि सामान्यतः म्वविशेष्यविशेषण सम्बन्धनिमित्तकत्वन पक्ष एव सन्देह रूपा प्रसिद्धिरिति वाच्यम्; तत्पन्देहती तत्सामाना- धिकरण्यसन्देहम्याप्यौचित्यावर्जितन व्याप्तयनिश्चयात्तावतापि दृष्टान्ते साध्य वैकल्याचति दूषणं म्फुटत्वादुपेक्ष्य दूपणान्तरमाह प्रथमे द्वितीये चेति । व्यभिचारश्चेति । न च लौकिका परोक्षत्वम्य हेती निवेश्यत्वान्न व्यभिचार इति वाच्यम्; सम्बन्धांग तन्निवंश जातो घट इति चाक्षुषादिप्रमायां म्वरूपामिद्धिबाधयारापत्तेः । किश्चिदंशे तन्नि- 1 निक्षेप. 2 विधया-ग. त्व-क.