पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः , ब्रह्माज्ञाननिवृत्तिरूपायां पराप्सौ ज्ञातत्वेन तदसम्भवात् । अपितु तद्वो- धनद्वारा ब्रह्म स्तुत्वा सत्यत्वाद्युपलक्षितं तदज्ञातं ज्ञाप्यते । तथाचोप- लक्षणतया सत्यत्वादिव्यावृत्तब्रह्मज्ञानाद्ब्रह्म सत्यत्वादि श्रमसंशयनिवृत्तेः कथं न ब्रह्मसत्यत्वादेरुक्तवाक्यात्सिद्धिः ? विश्वमाप्रा इत्यादिवाक्यस्य तु सिद्धार्थकत्वम् आख्यातान्तपदार्थाघटितार्थकत्वं विधिवाक्यार्थापर्य- वसितार्थकत्वं वा । नाद्यः, आप्रा इत्यादेराख्यातान्तस्य स्फुटत्वात् । व्याख्यातं च माधवयभाष्यादौ – “विश्वमन्तरिक्षं च त्वं स्वेन महित्वा महिम्न्ना आपूरितवानिति, अन्यस्त्वावान् त्वदाश्रयो नकिर्नेति च सत्य- मित्यर्थ इति जहीत्यादेरपि ये प्रातिकूल्येनाञ्चन्ति, ये च ताननु, ये च पराञ्चन्ति, तान् विघ्नभूतान् हत्वा विश्वं स्वकार्यसमर्थतया सत्यं कुरु । ततस्तत्स्वकार्याय विष्टं आविष्टमस्त्वित्यर्थः " इति । नान्त्यः, मन्त्रार्थ वादानां प्रयोजनवदर्थपर्यवसानाय समभिव्याहृतविधिवाक्यार्थपर्यवसित- द्रव्यदेवतास्तुत्यादिप्रतिपादकत्वावश्यकत्वात् । तथाचोक्तवाक्यानामपि प्रत्यक्षादिसिद्धसत्त्वांशे ऽनुवादत्वेऽपि स्तुत्यादौ तद्वारभूतापूर्ववाक्यार्थे च व्यावहारिकप्रभा सम्भवान्न सत्यत्वप्रमापकत्वम् । किञ्च तेषामालोच्य - मानोऽर्थस्त्वत्प्रतिकूल एव । तथाहि विश्वमन्तरिक्षं चापरिच्छिन्नेन स्वस्वरूपमहिम्ना त्वमाप्रा अतोऽन्यस्सर्वोऽपि त्वावान् त्वत्सम्बन्धी सन् सत्यं अद्धा साक्षात् त्वत्सम्बन्धं विना तु न किः न सत्यमित्यर्थः । मा किंमा किर्न 2 किरिति त्रयोऽपि वर्जन इति शाब्दिकाः । तथा विघ्नभूतानसुरान् हत्वा अस्मदनुकूलं विश्वं कुरु । तद्यद्यपि मिथ्या, तथापि त्वयोपादानेन सत्येन विष्टं व्याप्तं सत् सत्यमस्त्वित्यर्थः कृतधी. गम्यः । जरद्द्ववेत्या द्ययुक्तम् न हि जरगवादिवाक्ये अखण्डब्रह्मपरता- ग्राहकमुपक्रमाद्यस्ति, न वा स्वार्थानुष्ठानाधीनचित्तशुद्धिद्वारा ब्रह्मबोध तात्पर्यकत्वं कर्मकाण्डस्येव तस्य सम्भवति । बाधितार्थद्वारा कर्म- 1 ब्रह्मस्तुत्या. 2 मा किं न किं न किः. 466