पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 399 सतो व्यापारिणः तज्जनकत्वं, न तु व्यापारजन्यफलजनकत्वन् । अतीतादेस्तु मिथ्यात्वेन कालत्रयेप्यसतो न जनकत्वं, असद्वैलक्षण्या, पेक्षया ' लाघवेन सत्त्वस्यैव कारणत्वप्रयोजकत्वात् । स्वज्ञानस्य कारण- त्वमात्रेण मिथ्यार्थस्य कारणत्वं तु नोपपन्नम् । विद्यमानध्वंसप्रति- योगित्वादिकं तु अविद्यमानेऽपि स्वीक्रियते, विद्यमाने तदसम्भवात् । कारणत्वं तु नाविद्यमाने सम्भवति; पूर्वभावित्वरूपत्वात् । ज्ञानस्व- रूपबाधाभावे विषयस्याप्यबाध इत्यप्ययुक्तम्; मिथ्यागजादेरसत्त्वेऽपि तज्ज्ञाने सत्त्वानुभवस्य तज्ञानमासीदित्यस्य सत्त्वात् साक्षिण्यबाघेऽपि तद्विषयस्य रूप्यादेः बाधाच्च । प्रतीतिकालसत्त्वमर्थक्रियाकारित्वे प्रयो- जकमित्यपि न युक्तम् ; तस्य सत्त्वेन प्रतीयमानरूपत्वेन तुच्छेऽप्यर्थ- क्रियापत्तेः । आरोपितमिथ्यात्वे च हेतौ नोक्तदोषः, आरोपितपदेन मिथ्यात्वेन उभयसम्मतत्वोक्तेः ब्रह्मजगतोर्मिथ्यात्वं तादृशं न तु रूप्यादेः " इति प्रलपितम्, तन्न; विशेष्या वृत्तीत्यादिप्रमात्वनिवेशे हि स्वरूपासिद्धिः । न हि प्रपञ्चज्ञाने तादृशप्रमात्वं पूर्वं निर्णीतम्, किन्तु शुक्तिरूप्यादेवि विशेष्यवृत्तित्वेऽपि तदभावसम्भवेन मिथ्यात्व- सन्देहात् सन्दिग्धं सद्विषयकत्वमपि न निर्णार्तिम् । प्रपञ्चे सत्त्वसन्देहे तद्ज्ञाने तत्सन्देहस्याप्यौचित्यावर्जितत्वाच्छब्दादिना आपाततो निर्ण- येपि तत्र प्रमात्वसंशयात् तद्विषयीभूते सद्विषयकत्व संशयात् ऐन्द्र- जालिको न स्वकृतं पालयतीति तु चित्रम् ; इन्द्रजालाधिष्ठानानिमित्त पालनस्य विरोध्यैन्द्रजालिकान्तरनिरसनस्य चेन्द्रजालपालनत्वात् ईश- स्यापि जगत्पालनस्य तादृशत्वात् । सेयमित्यादौ ईक्षणमात्रमुक्तम् । न त्वनिषेध्यत्वेन सामान्यविशेषाभ्यां ज्ञानं त निषेध्यत्वेनापि सम्भवति, स्वाधिष्ठाने दृश्यं नास्तीति वियदादि नास्तीति ज्ञानस्य तादृशत्वात् । · ! अद्वैतलक्षणापेक्षया. 2 घ्यावृत्तित्वादि. 9 , 3 नानास्तीति.