पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकार्या [ प्रथमः भूताचमनादिपदार्थविषयया 'आचामेदुपवीती दक्षिणाचारः ' इत्यादिस्मृत्या पदार्थधर्मभूतक्रमादिविषयया 'वेदं कृत्वा बेदिं करोति' इति श्रुतिर्वेदकरणानन्तरं श्रुतनिमित्तकाचमनोपनिपाते माचमनादि वेदवेदिकरणयोर्मध्ये अनुष्ठितं चेत् 'वेदं कृत्वा वेदिं करोति' इत्यादिश्रुत्युक्तक्रमस्य प्रयोगविध्यवगतस्य अनुष्ठेयेयत्ता- रूपपरिमाणस्य पूर्वाह्लादिकालस्य च विरोध सम्भवतिं । न च श्रौत- त्वेऽपि क्रमादेः पदार्थधर्मत्वात् पदार्थेभ्य आचमनादिभ्यो दौर्बल्यामिति बाच्यम्; प्रमाणतत्त्वनिश्चयस्य प्रमेयतत्त्वनिश्चायकत्वेन प्रमाणबलाबल- निश्चयस्य प्रमेयबलाबलनिश्चयात्पूर्वप्रवृत्तत्वेन बलवत्त्वेन व्यवस्थापक- त्वादिति प्राप्ते --- यावत्प्रमाणगम्यपदार्थानां प्राप्तयुत्तरं युगपदनुष्ठाना- सम्भवेनाकांक्षितस्य क्रमादेः श्रुत्यादिना निर्णेयत्वात्पदार्थाविरोधेनैव कल्प्यत्वान्न पदार्थविरोधित्वम् । विरोधित्वेऽपि पदार्थानामेव प्राबल्यम् | प्रमाणानां हि न स्वरूपतो विरोध:; किन्तु विरुद्धविषयकत्वात् । तथाच प्रमाणबलाबलनिर्णयाय विषयविरोधालोचनकाले प्रमेयबला बलाभ्यां शास्त्रार्थनिश्चये पाश्चात्त्यं प्रमाणबलाबलज्ञानमग्राह्यमित्युक्तश्रुत्या नोक्तस्मृतेर्बाध्यत्वरूपमप्रामाण्यम् । वेदः सम्मार्जनसाधनदर्भमुष्टिः, तस्य करणं बन्धनादिसंस्कार | वेदि: गार्हपत्याहवनीययोर्मध्ये चतु रङ्गुलखाता भूमिः, तत्करणं वेदेन सम्मार्जनादि । शिष्टस्य ' वेदं कृत्वा वेदिं करोति' इत्यादिश्रुत्युक्तस्य स्मार्ताचमनाद्यनुष्ठानात् अकोपे हान्यभावे सति अविरुद्धमेवंजातीयं स्मार्तमिति चेन्न, शास्त्रेण श्रुत्या- दिना क्रमस्य प्रयोगवचनेन प्रयोगशीघ्रत्वादेश्च परिमितत्वात्प्रमितत्वा- दिति पूर्वपक्षसूत्रार्थः । सिद्धान्तसूत्रं तु अपिवेत्यादिकम् । वार्तिक- कारीयमधिकरणवचनं त्वन्यादृशं प्रकृतानुपयुक्तम् । उपवीती दक्षिणेति । . • १ 1 अविरोध. 352