पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः 315 प्रति हि धात्वर्थः कारकमेव । 'पचति, ओदनं पचति' इत्यादौ पाकं करोति पाकेनौदनं साधयतीत्यादिविवरणात् । नापि क्रियायामेव करणत्वेन तस्यान्वयः; समानपदोपात्तत्वेन यागे करणत्वेन प्रथममन्विते आकांक्षाविरहात् । नापि कारकतया क्रियान्वयनियमेष्यकारकतया यागे तस्यान्वयः ; भेदान्वयस्य बाधितत्वात् । धात्वर्थनामार्थयोः भेदान्वयस्याव्युत्पन्नत्वात् । नापि गुणपदस्य वाजपेयादिसम्बन्धिलक्षणया तदुत्तरतृतीयार्थाभेदस्य' यागेऽन्वयः, यागगत करणत्वस्यैव वा तृतीया- र्थस्य क्रियायामन्वयः, लक्षणाकल्पनापेक्षया गुणपदस्य यौगिकत्वेन नामधेयत्वस्योचितत्वात् । नापि स्वाराज्यादिकर्मिकायां क्रियायां यागस्य करणत्वेऽपि यागकर्मिकायां गुणस्य करणत्वम् ; एकेनाख्यातेन क्रिययोः बोधने आवृत्त्यापातात् एकक्रियायां कर्मद्वयस्यान्वयासम्भवात् । तथापि कियायां यागस्य न करणत्वेनान्वयः, किन्तु करणकर्म- साधारणसम्बन्धित्वमात्रेण । तथाच करणत्वरूपं सम्बन्धमादाय स्वारा- ज्यादिकर्मणः कर्मस्वरूपं तमादाय गुणरूपकरणस्यान्वयः यागेन स्वाराज्यं वाजपेयेन यागं कुर्यादिति ; इति प्राप्ते - क्रियया करणत्वादि - रूपेणैव कारकस्य आकांक्षितत्वात्तद्रपेणैव तस्यामन्बयो न सम्बन्धित्व- मात्रेण । अतः प्रथमतः करणत्वेन यागे अन्विते अनाकांक्षत्वात् न गुणस्य करणत्वेनान्वय इति यागान्वयाय गुणपदस्य सम्बन्धिलक्षणादोषात् वाजमन्नं सुरारूपं यस्मिन्निति व्युत्पत्त्या नामत्वमेवोचितं, सुराग्रह- विधानात् । न चैकक्रियायां यागस्य करणत्वेन कर्मत्वेन चान्वय- स्सम्भवतीत्युक्तम् ; यजेरावृत्तिप्रसङ्गाञ्च, विरुद्धयोस्त्रिकयोबधकृतवैरूप्या- पत्तेश्च । विधेयत्वं गुणत्वमुपादेयत्त्वमित्येकम्, अनुवाद्यत्वं प्रधानत्व - मुद्देश्यत्वमित्यन्यादति त्रिकद्वयम् । फलानुवादेन यागस्य, यागानुवादेन गुणस्य चोत्पतिविधौ यागस्याज्ञातज्ञाप्यत्वरूपे विधेयत्वानुवाद्यत्वे फलो- । । र्थभेदस्य,