पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

316 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः णाया आश्रयणात् । एवं विचारविधायके 'अथातो ब्रह्मजिज्ञासा' इति सूत्रे ' तद्विजिज्ञासस्व' इति श्रुतौ च मानान्तराविरोधेन विध्यन्वयाय जिज्ञासाशब्देन विचारलक्षणायाः 'सर्व खल्विदं द्देशेन यागस्य तदुद्देशेन गुणस्य च विनियोगविधौ यागस्य शेष- शेषित्वरूपे गुणत्वप्रधानत्वे तादृशप्रयोगविधौ प्रकृतविधिप्रयुक्तकृति- साध्यताधी विशेष्यत्वतदभावरूपे उपादेयत्वोद्देश्यत्वे । न च स्वाराज्या- दिफलनिरूपितकरणत्वेन यागे प्रथममन्वितेऽपि यागनिरूपित करणत्वेन गुणस्यान्वयोस्त्विति वाच्यम्; निरूपकविशेषस्य पश्चादेव ज्ञेयत्वेन करणत्वसामान्याकांक्षाविरहात्, तावतापि विशिष्टविधिगौरवरूपदोषा- नुद्धाराच्च । किंच भावनायां प्रथमतः फलान्वये बुद्धे फलविशिष्ट- भावनानिरूपितत्वेन फलानिरूपितत्व पर्यवसितेन करणत्वस्यादावाकां- क्षितत्वेन बोधे च सति पश्चादेव तदाश्रययागनिरूपित करणत्वस्य आकांक्षितत्वं वाच्यम् । उक्तबोधे च सोमादिभानाभावे सहोच्चरिता- नामेकधीजनकत्वनियमस्य भङ्गापत्तेः । तद्भाने च सोमेन यजेतेत्या- दावगत्या सोमादिपदेष्वपि मत्वर्थलक्षणाश्रयणं, तेषां कर्मणि योगा भावात् अप्रसिद्धार्थ करूढिकल्पनाया अन्याय्यत्वादिति प्रथमचतुर्भे ' नामधेये गुणश्रुतेः स्याद्विधानमितिचेत्' इत्यधिकरणे स्थितम् । तथाच फलकर्मिकायां भावनायां यागस्य तत्कर्मिकायां गुणस्यान्वयो वैयधिकरण्येनान्वयः । सामानाधिकरण्येनान्वयस्तु तृतीयार्थाभेदस्य यागेऽ- न्वयः, अभेदसम्बन्धेन तत्रान्वयो वा मीमांसक्रमते धात्वर्थक्रियायां कर्मत्वेनैव करणत्वेनाप्यन्वयात्, धात्वर्थे द्वित यान्तेनेव तृतीयान्तेनापि नाम्नोपस्थितार्थस्यान्वयसम्भवात् । यागगतस्य यजिबोधितस्य करण- त्वस्य तृतीयान्तनाम्नापि क्रियायामन्वयबोधो वेति भावः । मानान्तरेति । जिज्ञासा या कृतसाध्यत्वग्राहकमानेत्यर्थः । विध्यन्वयाय विध्याक्षिप्त , 1 मेकत्वनियमस्य. 2 स्यान्वये च. · }