पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः त्वानन्यशेषत्वे नामुख्यार्थत्वमुख्यार्थत्वयोः प्रयोजके, किन्तु मानान्तरविरोधाविरोधौ । अन्यशेषेऽपि मानान्तराविरोधे इयं गौ: क्रय्या बहुक्षीरा' इत्यादौ च वेदे प्रस्तरादिवाक्यवद- मुख्यवृत्तेरनाश्रयणात् । अनन्यशेषेजप ' सोमेन यजेत' इत्यादौ वैयधिकरण्येनान्वये विरुद्धत्रिकद्वयापच्या सामानाधिकरण्ये- नान्वये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्ष- 314 6 सानासम्भवात् । इतरयोस्तु तात्पर्यस्य सन्देहे तन्निर्णायकतया उप- योगः । एवंचापूर्वत्वाद्येकैकमात्रेण न तात्पर्य सिद्धिरिति प्रथमपरिच्छेद एव विशेषतो मिथ्यात्वानुमाननिरूपणोत्तरमक्षरतात्पर्याभ्यां वक्ष्यति । नत्यानन्य दिनः तत्त्वावेदकश्रुतिबाध्यत्वात् व्यावहारिकाः । यद्यपि सा श्रुतिः शुद्धस्वरूपमात्रपरा; तथापि तत्परत्वस्य निर्गुणत्वधीद्वारक- त्वात् निर्गुणत्वेऽप्यवान्तरतात्पर्य स्वीकाराद्वा सगुणत्वबाधिका । यज- मानः प्रस्तरः' इत्यादौ तु स्तुतिधियो द्वारं यजमानकार्यकारी प्रस्तर इति वाक्यार्थधीरपि सम्भवतीति न यजमानप्रस्तराभेदे तात्पर्यं; येन विना हि महातात्पर्यं न पर्यवस्यति तत्रैवावान्तरतात्पर्यमिति द्वितीय- परिच्छेदे सत्त्वादिवाक्यानामखण्डार्थत्व प्रकरणे वक्ष्यति । न चापूर्व- त्वात्सत्यकामत्वादौ श्रुतेस्तात्पर्य, आरोपेणाप्युपास्यतासम्भवेन तात्पर्य विनाऽप्युपपाद्यमानेऽन्यशेषे वाक्यार्थे अपूर्वेऽपि तात्पर्यास्वीकारात् । अतएव 'अजक्षीरेण जुहोति' इति विधेः शेषभूते जर्ति- लादिवाक्यार्थे तात्पर्यं न स्वीकृतमिति द्वितीयपरिच्छेदे आत्म- निर्गुणत्वप्रकरणेऽन्यत्र च वक्ष्यति । वैयधिकरण्येनेति । 'वाजपे- येन स्वाराज्यकामो यजेत, उद्भिदा यजेत पशुकामः' इत्यादौ वाजपेयादिपदं गुणपरम् । यद्यपि यागे वाजपेयादिगुणस्य नान्वयः, कारकाणां क्रियां प्रति गुणत्वेन मिथोड्नन्वयात् । आख्यातार्थक्रियां , " मात्रेण तात्पर्य . 2 वाक्यखण्डार्थत्व.