पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

242 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः 1 - माचार्यरेवोक्तम् । किञ्च त्वदयिमूलेऽपि पञ्चविधमेवमिथ्यात्वं दूषणा- यानूदितं अन्यविघमिथ्यात्वस्यास्मदीयत्वे तददूषणे त्वन्मूलकृतो न्यूनता स्यात् । तस्मात् पराभिमतेत्यादित्वन्मूलस्यायमर्थः – “सद- सद्विलक्षणत्वादिरूपमिथ्यात्वे परैर्ब्रह्ममात्रगततया स्वमतसिद्धसत्त्यस्या- भावनिवेशे सिद्धसाधनापत्तेः अबाध्यं सर्वं मेयमित्याकारकधीविशेष- विषयत्वाद्यभावस्य तद्धीविषयत्वाद्यभावत्वेन निवेशः कार्यः । तथाच मिथ्यात्वलक्षणस्या सत्त्वाभावघाट तत्वेऽपि अनुमीयमान मिथ्यात्वांशस्य तद- घटितत्त्वेन पराभिमतस्याभावः उक्तधीविषयत्वादिरूपः सत्त्वमिति । एवञ्च यत्पूर्वमनुमेयत्वेन शतिं तदभावरूपसत्त्वग्राहिप्रत्यक्षस्य बाघ- त्वमपि सङ्गच्छते, न तु भेदगर्भयथोक्तप्राहिप्रत्यक्षस्यानुमेयात्यन्ता- भावतद्वद्भेदा' विषकत्वादिति स्फुटमेव ते भ्रान्तप्रतारकत्वम् । तद्धी- विषयत्वादिकं च चक्षुराद्ययोग्यत्वात् न प्रत्यक्षमिति त्रिकालसर्वदेशीय- निषेधाप्रतियोगित्वादि दूषणेनैव दुष्ट मित्यस्मदाचार्यैर्न पृथग्दूषितम् यद्यपि त्वन्मते दृश्यत्वादयः सत्त्वप्रत्यक्षबाधिता इति प्रतिज्ञाया- स्तित्वप्रमाविषयत्वादिरूपसत्त्वोक्तिरप्यसङ्गता, तत्प्रत्यक्षस्योक्तरीत्याबाध- त्वासम्भवात् । तथापि पराभिमतेत्यादौ उक्तासङ्गतौ त्वत्पाण्डित्यमेव बीजभिति । अपिच स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम- व्याप्तं +, घटादिसखण्डदृश्यमात्रे तद्वन्निष्ठायां भेदप्रतियोगितायां तत्सम- नियतानां ज्ञानविषयताविशेषाणामत्यन्ताभावप्रतियोगित्वानां वा तद - पेक्षया लघुत्वेनावच्छेदकत्वात् । अथ गुरोरखच्छेदकत्वमते घटा- दिकमपि तथेति चेन्न; तन्मते कम्बुग्रीवादिमत्त्वादेः प्रतीतिबलात् स्वाश्रयविरोध्यभावप्रतियोगितावच्छेदकत्वेऽपि तदविरोध्यभावप्रतियो- गितावच्छेदकत्वाभावात् श्रुत्यादिजनितायाः मिथ्यात्वबुद्धेविषयता- विशेषादिलघुरूपा वच्छिन्न स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादिवि-