पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां अंशित्वविचारः. चित्सुखाचार्यैस्तु ‘अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रति- योगी, अंशित्वात् इतरांशिवत्' इत्युक्तम् । तत्र तन्तुपदमुपादा- नपरम् । एतेनोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्या- त्वसिद्धिः । न च–कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्ध- साधनं, अनाश्रितत्वेन अन्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं चेति वाच्यम् ; अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्याभ्युपेयत्वात् । न च 'तदनन्यत्वमारम्भणशब्दा- 180 [प्रथमः - - अंशित्वात् – उपादानतानिरूपकत्वात् जन्यत्वाद्वा । ननु तन्त्ववच्छिन्नचैतन्यमवोपादानं न तु तन्तुरिति मते पटे सिद्धसा- घनम् ; किंच उक्तप्रतियोगित्वं न मिथ्यात्वस्वरूपं, घटादेः सत्यत्व- मतेऽपि तत्र तत्स्वी कारादित्यर्थान्तरम् | अपिच पटान्तरे तन्त्वन्तरानिष्ठा- भावप्रतियोगित्वानुमित्यर्थमे कोक्तय' लाभस्तत्राह — तत्रेति । एतत्पदं 2 तु पक्षीभूतव्यक्तिपरमित्याशयेन तत्स्थाने स्वपदमाह – स्वेति' | भेद- स्येति । तथाच कार्यस्य कारणानाश्रितत्वेऽपि कारणस्य कार्यभिन्नत्वेन कार्यप्रतियोगि कसम्बन्धानुयोगित्वान्न कार्यात्यन्ताभाववत्त्वम् । अन्यथा न्यायादिमते बदरं कुण्डीयमित्यादिधियो भ्रमत्वापत्तेः, कुण्डाभाववति कुण्डप्रकारकत्वात् । न च तादात्म्यसम्बन्धो भेदस्यैव विरोधी नात्य- न्ताभावस्येति वाच्यं ; मन्मते ययोस्तादात्म्यं तयोरवश्यं भेद इत्युक्तत्वात्, तादात्म्यस्य परकीयसमवायस्थानीयत्वाच्च तस्यात्यन्ताभाव एव विरोषित्वात् । अतएव बनानाधिकरणे धनस्वामिन्ययमधन' इत्यादि- धीर्न प्रमा, मण्यादिवृत्तितृणादौ च न दाहादिकं, मण्याद्यभावसत्त्वात् । 1 मित्यर्थ ऐकात्म्य. 2 तत्पदं. 3 मूले नोपलभ्यते. 4 भावविरोधित्वात् . 5 धनस्वामीतित्रदयमधन.